Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
श्चतस्कन्धाऽभिप्रायैणाऽनियतकालमाना तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाऽभिप्रायेण च प्रतिदिनमुभयसन्ध्यं । सामायिककरणतो मासत्रयमानोत्कर्षेण द्रष्टव्या । पोषधप्रतिमा तु मासचतुष्टयमाना, जघन्यतस्तु सर्वा अप्येकाहोरात्रमाना इति । “सम्ममणुवय-गुणवय- सिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसुं, पडिमं ठाएगराईयं ॥ ४॥ असिणाण वियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसु ।। ५ ।। " वियडभोइ " त्ति विकटे - प्रकटे दिन इत्यर्थः भुङ्क्ते 'विकटभोजी' चतुर्विधाहाररात्रिभोजनवर्जकः, 'मौलिकृत : ' अवबद्धकच्छः । झायइ | पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं, अन्नं वा पंच जा मासा || ६ || सिंगारकह विभूसुक्क - रिस्सं इत्थीरहं च वज्र्ज्जतो । वज्जइ अबंभमेगं, तओ उ छट्ठाए छम्मासे || ७ | सत्तम सत्त उ मासे, नवि आहारे सचित्तमाहारं ! जं जं हेट्ठिल्लाणं, तं तोवरिमाण सबं पि ॥ ८ ॥ आरंभसयंकरणं, अट्ठमिया अट्ठमास वज्जेइ । नवमा नवमासे पुण, पेसारंभे विवज्जेइ ॥ ९ ॥ दसमा पुण दसमासे, उद्दिट्ठकथं तु भत्त नवि भुंजे । सो होइ उ खुरमुंडो छिहलिं वा धारए कोई ॥ १० ॥ 'उद्दिष्टकृतं ' तमेवोद्दिश्य यत् कृतम् । "जं निहियमत्थजायं, पुच्छंत नियाण नवर सो तत्थ ।
१ “सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरच ज्ञानी च । अष्टमीचतुर्दश्योः प्रतिमां तिष्ठत्ये करात्रिकीम् ॥ ४ ॥ भ्रस्नानो विकटभोजी, मौलिकृतो दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥ ५ ॥ ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीकं, अन्यं वा पञ्च यावन्मासाः ॥ ६ ॥ शृङ्गारकथां विभूषोत्कर्षं स्त्रीरहश्च वर्जयन् । वर्जयत्यब्रह्मकं ततश्च पश्यां षण्मासान् ॥ ७ ॥ सप्तमी सप्त तु मासान्, नापि आहरति सचितमाहारम् । यद्यदधस्तनीनां तत्तदुपरितनीनां सर्वमपि ॥ ८ ॥ आरम्भस्वयंकरणं, अष्टमिका अष्टमासान् वर्जयति । नवमी नवमासान् पुनः, प्रेष्यारम्भान् विवर्जयति ॥ ९ ॥ दशमी पुनर्दशमासानू, उद्दिष्टकृतं तु भक्तं नापि भुञ्जीत । स भवति तु क्षुरमुण्डः, शिखां वा धारयेत् कोऽपि ॥ १० ॥ यन्निहितमर्थजातं, पृच्छतां निजानां नवरं स तत्र ।
चरणविधानम् ।

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798