________________
मनो रमयन्ति - दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि 'आलोकिता' ईषद् दृष्टा 'निर्ध्याता' प्रबन्धेन निरीक्षिता भवति यः स निर्मन्थः, अन्यत् प्रतीतमेवेति सूत्रार्थः ॥ ४ ॥ पश्चममाह -
णो इत्थीणं कुर्डुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइय सद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियस वा विलवियस वा सुणित्ता भवइ से निग्गंथे । तं कहमिति चेदाचार्य आह - इत्थीगं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइय सद्दं वा गीयसद्दं वा हसियसद्दं वा धणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंवा वा वितिगच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालिय वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु णिग्गंथे णो इत्थीणं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा क्रूइयस वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियस वा सुणमाणो विहरेजा ॥ ५ ॥
व्याख्या -नो स्त्रीणां कुड्यं - लेष्टुकादिरचितं तेनाऽन्तरं व्यवधानं कुड्यान्तरं तस्मिन् वा, दूष्यं वस्त्रं यवनिकारूपं तदन्तरे वा भित्तिः - पकेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कूजितशब्द वा रतसमये कोकिलादि विह्गभाषारूपं 'रुदितशब्द वा' रतिकलहादिकं 'गीतशब्दं वा' पञ्चमादिहुङ्कृतिरूपं 'हसितशब्द वा' कहकहादिकं 'स्तनितशब्दं वा'
XCXCXCXCX-0
दश ब्रह्मचर्यसमाधिस्थानानि ।