Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता प्रबन्धानामनध्यायः, सा वाग जयति शुद्धया ।
यया प्रतिपदेवेन्दुः, कविः क्षीणोऽपि जीवति ॥७॥ [ पथ्यात्तम् ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वाच उत्कृष्टता]माह- सा वाग्वाणी जयत्युत्कृष्टा वर्तते । यया वाचा कविः, कीदृशः ? क्षीणोऽपि जीनोऽपि, जीवति उच्छुसिति प्राप्तसिद्धिोके भवति, यद्वा जीवति जीव इव बृहस्पतिरिवाचरति अयिलोपे (?) रूपं बृहस्पतीयत्यर्थः । कयेव कः ? प्रतिपदेव शुक्लपक्षप्रथमतिथ्येवेन्दुः, यथा चन्द्रः प्रतिपदा क्षीणोऽपि क्षयप्राप्तोऽपि जीवति । किंभूतया वाचा प्रतिपदा य? शुद्धया निर्दोषया शुभ्रया च, कीदृशी वाक् प्रतिपञ्च ? अनध्यायोऽनध्ययनहेतुत्वादपठनं तथाविधार्थालङ्काराद्यभावेनोद्वेगहेतुत्वात् , केषां ? प्रबन्धानां शास्त्राणाम् , प्रतिपदप्यनध्यायः शास्त्राणामध्ययनस्य निषेधाच्छास्त्रे ॥ ७ ॥
॥ श्रीपनसागरविबुधरचिता व्याख्या ॥ अथैवमविघ्नेनाऽऽरब्धग्रन्थपरिसमाप्त्यर्थं वृषभादिवर्धमानपर्यन्तजिनस्तधनलक्षणातिशयितमङ्गलमाधाय तावत्सकलशास्त्रोपजीवकत्वेनाऽऽराध्यतमां वाचं स्तुवन्नाह-प्रबन्धानामिति । व्याख्या० सा वाग् जयतीत्यन्वयः । तस्याः प्रतिपत्तिथिसाम्येन स्वरूपमाह-कथंभूता वाक् , अमध्यायोऽध्यायो नामाऽधिकारो, न अध्यायोऽनध्यायोऽनधिकार झ्यथः, केषां प्रबन्धानां, प्रकर्षण बन्धानां विशिष्टबन्धानामनधिकारः । अयं भावः, नवशिक्षितकविकृतत्वेन यद्यपि विशिष्टबन्धाधिकारा काचिद्वाग् न भवत्यपि, तथापि सा वागने वक्ष्यमाणगुणकारित्वेन श्लाध्यैवेति, साऽपि वाग् जयतीत्यपेरध्याहारपर एवाऽयं कवेरध्यवसायः, प्रतिपत्साम्य तु,प्र प्रकृष्टो बन्धो रचना येषां तानि प्रकृष्टबन्धानि शास्त्राणि तेषामनध्यायः पाठाभावा प्रतिपत्तिधिर्भवतीति सिद्धमेव । ननु प्रबन्धानामनध्यायत्वेन प्रतिपत्तिथिसमयाऽनया वाचा कि भवतीत्याशङ्कय यद्भवति तद्दर्शयति, प्रतिपदेव यया वाचेन्दुरिव क्षीणोऽपि कविर्जीवत्यभ्युदयवान् भवतीति, अयं भावः, यथा प्रतिपद्दिनमाहात्म्येनाऽस्तं गतोऽपि चन्द्रो भाव्युदयेन स जीव इवोच्छ्वसितो भवति तथा कविरपीत्यर्थः । अथ द्वितीयार्थों यथा वाचा कविः शुक्रोऽपि जीवति जीव इव बृहस्पतिरिवाऽऽचरत्युभयोरपि वक्तृत्वफलाविशेषात् । यद्वा कविः काव्यकारी जीवति जीव इवाऽऽचरतीति वृत्तार्थः ॥ ७ ॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मध्ये भूमिमध्ये मग्नं चक्राभिघातेन प्रविष्टं वपुः शरीरं यस्य तस्य तथा, कथम्भूता दृष्टय इत्याह-करुणाभराञ्चितपुटाः करुणाया 'अरेरे ! परमपापकारिणोऽस्य देवस्य किं भाव' इति दयाया भरेण समुदायेनाञ्चिताः पूजिता उत्तमतामापादिताः पुटाः कनीनिकाच्छादिकाः पुटाकारा त्वचो यासां तास्तथा । कदा ईदृश्यो दृष्टयो जाता इत्याह-चक्राभिघातव्यथामून्तेि -चक्रेण कालचक्राभिधानेन देवक्षिप्तेन शस्त्रविशेषेण योऽभिघातः प्रहारस्तेन जाता या पीडा तया जनिता या मूर्छा तदन्ते, निरुक्तमूपिगमानन्तरमिति भावः, अत्र चक्राभिघातव्यथा इति विश्लिष्य दृष्टिष्वपि योज्यम् । पुनः कथम्भूता दृष्टय इत्याकाक्षायां 'सुरे निश्वस्य संचारिता, इत्यन्वयः । सुरे-चक्रक्षेपकदेवे, निश्वस्य-निश्वासं मुक्त्वा, संचारिताः गमिताः। कथम्भूते देवे ? स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ-स्खलितैः विफलीभूतैरुपसर्गरुपद्रवैर्गलितो नष्टः प्रौढप्रतिज्ञायाः ‘वीरमहं चालयिष्यामि' इति महत्तरप्रतिज्ञाया विधिः कार्य यस्य तस्मिंस्तथा। पुनः कीदृशे देवे ? स्वाश्रयम्-देवलोकलक्षणं स्वस्थानं प्रति, याति-गमनं कुर्वाणे, पुनः कीदृशे देवे ? अर्जिताहसि-अर्जितानि संचितानि अंहांसि पापानि येन तस्मिंस्तथा । अत्रायं सम्प्रदायः
पुरा किलेकदा देवसभायां निषण्णेन शचिपतिना श्रमणस्य भगवतो महावीरस्य घोरातिघोरतपोगुणसमुल्लसिताऽचला ध्यानधारा विलोकिता, तदनु देवानामग्रे 'श्रमणो भगवान् महावीरो देवगणैरपि ध्यानान्न चालयितुं शक्यः' इति
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84