Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org [ टिप्पनक - व्याख्या-विवृतिविभूषिता Acharya Shri Kailassagarsuri Gyanmandir देव्या विभ्रम पद्मवसतेः कर्णावतंसं क्षितेः, सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः । धत्ते योऽवधिभूतमीक्षणहृतां नेत्रामृतं योषितां रूपन्यक्कृतकाममद्भुतमणिस्तम्भाभिरामं वपुः || ४४ || [ शार्दूलविक्रीडितवृत्तम् ] ॥ अस्य चतुश्चत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या अथ वर्तमानराज्याधिपतित्वात् परमोपकारित्वात्तदायत्तवृत्तेश्च भोजं षड्भिः काव्यैः स्तौति । देव्या इति, व्याख्या ० यो भोज एवंविधं वपुः शरीरं धत्त इति तावदन्वयः कीदृशं वपुः पद्मवसते देव्या लक्ष्म्या विभ्रमसन विलासमन्दिरमित्यर्थः । पुनर्वपुः कथंभूतं क्षितेः पृथिव्याः कर्णावतंसं कर्णाभरणमित्यर्थः । पुनः कथंभूतं वपुर्वेधसो विधातुः सर्गे सृष्टावद्भुतं नेदृशं विधिसृष्टौ वपुरस्तीति भावः । पुनः कथंभूतं वपुरीक्षणहृतामवधिभूतमीक्षणेन दर्शनेन हरन्तीतीक्षणहृतस्तेषां मध्येऽवधिभूतं प्राप्तरेखं नाऽतः परं जगति दर्शनीयमस्तीति भावः । पुनः कथंभूतं योषितां नेत्रामृतम् । पुनः कथंभूतं वपू रूपेण न्यक्कृतस्तिरस्कृतः कामः कन्दर्पो येन तत्तथा । पुनर्वपुः कथंभूतमद्भुतमणिस्तम्भाभिराममद्भुतो यो मणिस्तम्भो रत्नस्तम्भस्तद्वदभिरामं बन्धुरमित्यर्थं इति वृत्तार्थः ॥४४॥ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5 " अथ वर्तमानराज्याधीशत्वात् प्रस्तुतकथाकरणकारणत्वाद् भोजराजं सप्तभिर्वृत्तैर्वर्णयति-आकीर्णाङ्घ्रितल इत्यादिना । तस्य श्रीभोज इत्यात्मजोऽजायतेत्यन्वयः । तस्य श्री सिन्धुराजनृपतेः, श्रीभोज इतिश्रीभोज इति नाम्ना प्रसिद्धः, आत्मजः पुत्रः, अजायत =जातः, कैः कीदृशः ? सरोजकलशच्छत्रादिभिर्लाच्छनैराकीर्णा तिलः, सरोजकलशच्छत्रादिभिः = सरोजं कमलं कलशः कुम्भः छत्रमातपत्रं तानि आदय आदिभूतानि येषां तानि तथा तैः, आदिपदात् श्रीवत्सादयः, लाञ्छनैः=तादृशरेखारूपेणावस्थितैः सत्पुरुषलक्षणैः, आकीर्णाङ्घ्रितलः = व्याप्तचरणतलः अनेन सामुद्रिकशास्त्रदृष्टयो त्तमपुरुत्रता ज्ञापिता, यदुक्तम् - " छत्रं तामरसं धनू रथवरो दम्भोलिकूर्माङ्कुशा, वापीस्वस्तिकतोरणानि च सरः पञ्चाननः पादपः । चक्रं शंखगजौ समुद्रकलशौ प्रासादमत्स्या यवा, यूपस्तूपकमण्डलुन्यवनिभृत् सचामरो दर्पणः ॥ १ ॥ उक्षा पताका कमलाभिषेकः सुदाम केकी घनपुण्यभाजाम् । ' । पुनः कीदृशो भोजः ? मांसलायतभुजः-मांसलौ बलवत्यर्थे लविधानाद् बलवन्तौ आयतौ दीर्घं च भुजौ बाहू यस्य स तथा अनेन बाहुबलमैश्वर्यं चावेदितम्, “ दीर्घबाहु न चैश्वर्यं न मांसोपचितं सुखम् ॥ " । पुनः कीदृशः ? प्रतापवसतिः - प्रतापस्थानम्, प्रतापशालीत्यर्थः पुनः कीदृशः ? यो मुख्यया ख्यातेन वाक्पतिराजभूमिपतिना योग्य इति स्वे राज्ये स्वयं प्रीत्याऽभिषिक्तः, यः = भोजः, पञ्चाशत्तमश्लोकस्थ 'तस्य' इति तत्पदापेक्षयाऽयं यच्छब्दस्य निर्देश:, एवमुत्तरत्रापि । मुञ्जाख्यया - मुअनाम्ना, ख्यातेन प्रसिद्धेन, मुआख्यरज्जुसाधनतृणविशेषस्य क्षेत्रादुपलब्धत्वेन मुञ्जनाम्ना प्रसिद्धिं गतेनेत्यर्थः, वाक्पतिराजभूमिपतिना = वाक्पतिराजदेवनाम्ना नृपेण, योग्य इति = राज्यधुराधारणसमर्थोऽयमिति मत्वा, स्वे राज्ये - आत्मीयराज्ये, स्वयम् - आत्मना, न तु भोजपित्रा सिन्धुराजेन प्रीत्या - प्रेम्णा, अभिषिक्तः सविधि स्थापितः । अत्रायं भावः - श्री सीयकनृपतेः पुरा पुत्रो नासीत्, एकदा केनचित्कारणेन निर्गतेन राज्ञा मुजाख्यतृणक्षेत्रे केनचिन्मुक्तो बालो विलोकितः, अपुत्रस्य ममायं पुत्रो भवत्विति धिया गृहीतश्च, ततः शृङ्गारसुन्दरीराज्ञ्यै समर्पितः, तयापि परिवर्धितः, 'वाक्यतिराजदेव, इति तस्य नाम विहितम् प्रसिद्धिस्तु मुञ्जक्षेत्रोपलब्धत्वाद् मुञ्जनाम्ना जाता, कियता कालेन पद्माभिधराश्याः पुत्रो जातः, तस्य 'सिन्धुराज' इति नाम निर्मितम्, एवं च सीयकस्य द्वौ पुत्रौ जातौ, ज्येष्टः पालितपुत्रो मुञ्जनामा, द्वितीयोऽङ्गजः सिन्धुराजनामा, तत्र राजबीजत्वात् सिन्धुराजाय राज्यं समर्पितम् । सिन्धुराजस्य च भोजनामा पुत्रो जातः, स यदा पञ्चवार्षिको जातस्तदा निजमरणमासन्नं मत्वा सिन्धुराजेन मुजोऽभिहितः, यदुत, इदं राज्यं ते समर्पयामि, तवोत्सङ्गे च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84