Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२
[ टिप्पनक-व्याख्या-विवृतिविभूषिता हेतोरुपासिताभिरिन्दुनापि प्रतिदिनं प्रतिपन्नकलान्तरेण प्रार्ध्यमानमुखकमलकान्तिभिर्मकरध्वजे नापि दर्शिताधिना लब्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्त योगाभिरेकावयवप्रकटाननमरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाद्दानेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिर5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् प्रतिपन्नकलान्तरेण=अभ्युपगतव्याजेन, अन्यत्र अवाप्तान्यान्यषोडशभागेन । दर्शिताधिना, आधिर्मानसी पीडा । 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या क
पुनः कथंभूताभिस्ताभिरिन्दुनाऽपीति, इन्दुना चन्द्रणे प्रतिदिनं प्रतिदिवस प्रतिपन्नमेकस्याः कलाया अन्या कला कलान्तरं येन स तथा तेन, भिन्नां भिन्नां कलां कृत्वेत्यर्थः, प्रार्थ्यमानमुखकमलकान्तिर्यासां तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिर्मकरध्वजेति, दर्शित आधिर्मनः पीडा येन स तथा तेन, मकरध्वजेनाऽपि कन्दर्पणाऽपि लब्धः प्राप्तो हृदये प्रवेशरूपो महोत्सवी यासां तास्तथा ताभिः । पुनः कथंभूताभिर्विलासिनीभिः, अप्रयुक्तोऽनिर्मितो योगः पाणिग्रहणस्य सम्बन्धो याभिस्तास्तथा ताभिस्तासां केनाऽप्यपरिणीतत्वात् । पुनः कथंभूताभिरेकावयवेति - एकस्य स्तनादेवयवर व प्रकटनेन प्रकाशनेन मरुतामपि देवानामपि गति स्तम्भयन्तीभिः स्वलयन्तीभिरित्यर्थस्तासां येकाव यवदर्शनाक्षिप्ता देवाः कार्यविशेषेण यान्तोऽपि तासां पुरस्तिष्ठन्तीति भावः । पुनः कथंभूताभिस्ताभिरव्यापारितेतिअप्रकाशनेनाऽव्यापारितो मन्त्रो गुह्यं याभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्तभिः सकृदाह्रानेति - सकृदेकवारमाहानेनाssकारणेन नरेन्द्राणामपि सर्वस्वं सर्वधनमाकर्षयन्तीभिरेकवारामन्त्रिता हि नरेन्द्रास्तासां मन्दिरे गत्वा व्यामोहिताः सन्तः सर्वस्वमर्पयन्तीति भावः । नत्वेतासां वशीकरणे किंचिदोषध्यादि भविष्यतीत्याशङ्कामपाकर्तुमाह, कथंभूताभिस्ता+ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
पुनः कीदृशीभिः ? प्रतिदिनं दिने दिने प्रतिपन्नकलान्तरेण= मूलधनस्यापरा कला कलान्तरं यलोके 'व्याज' इति कथ्यते, वृद्धिः कलान्तरमिति हैमः, यद्वा कला चन्द्रमण्डलस्य षोडशांश:, पूर्वकलापेक्षया अन्या कला कलान्तरम्, प्रतिपन्नं स्वीकृतं कलान्तरं मूलधनवृधिरूपं स्वमण्डलषोडशांशरूपं च येन स तथा तेन इन्दुना = चन्द्रेण, प्रार्थ्यमान मुखकमलकान्तिभिः = प्रार्थ्यमाना मुखकमलस्य कान्तिर्यासां तास्तथा ताभिः । अयं भावः, यथा कश्चिद्धनेच्छुर्धनिकस्य पार्श्वे कलान्तर[ व्याज ] स्वीकारेण धनं प्रार्थयते तथा कान्तिरूपधनेच्छुश्चन्द्रो धनिकस्थानापन्न विलासिनीनामग्रे कलान्तरस्वीकारेण धनस्थानापन्नमुखकान्ति प्रार्थयते । प्रचुरमुखकमलकान्तियुक्ताभिरिति भावः, अत्र रूपकातिशयोत्तयलंकारौ । पुनः कीदृशीभिः ? दर्शिताधिना -दर्शित आधिर्मानसी पीडा येन स तथा तेन, मकरध्वजेनापि कामेनापि, लब्धहृदयप्रवेशमहोत्सवाभिः - लब्धः प्राप्तो हृदयप्रवेशस्य महोत्सवो यासां तास्तथा ताभिः । अयं भावः- आसां विलासिनीनां हृदये प्रवेशो जनानामतीव दुर्लभः, यतः कामेनापि प्रथमं वासनादिरूपा मनोव्यथा दर्शिता ततो हृदयप्रवेशो लब्ध इति, हार्दिकानुरागमकुर्वन्तीभिर्गुढहृदयाभिर्वेति फलितोऽर्थः । अत्र पर्यायोक्तमलंकारः । पुनः कीदृशीभिः ? अप्रयुक्तयोगाभिरपि = न प्रयुक्तो योगो योगिजनस्य योगक्रिया याभिस्तास्तथा ताभिरपि, एकावयवप्रकटनेन - एकावयवानां समानशरीरविभागानां प्रकटनेन प्रकाशनेन निश्चलताकरणेनेत्यर्थः, मरुतां वायुनाम्, गतिं गमनम् स्तम्भयन्तीभिः= निरोधयन्तीभिः, योगाभ्यासमन्तरेण वायुनिरोधो न सम्भवतीति विरोधः, तत्परिहारे अप्रयुक्तयोगाभिः न प्रयुक्तो योगः पाणिग्रहणस्य सम्बन्धो याभिस्तास्तथा ताभिः, एकावयवप्रकटनेन - एकावयवस्य स्तनादे: प्रकाशनेन, मरुतामपि देवानामपि, आस्तामितरेषाम्, गतिं गमनम्, स्तम्भयन्तीभिः = निवारयन्तीभिः, देवा अपि यत्स्तनादिसौदर्ये विलोक्य स्थिरा भवन्तीति भावः, अतिसुन्दरीभिरिति फलितोऽर्थः । अत्र विरोधाभासालंकारोऽतिशयोक्त्या संकीर्यते । पुनः कीदृशीभिः ? अव्यापारितमन्त्राभिरपि न व्यापारितः प्रयुक्तो मन्त्रो याभिस्तास्तथा ताभिरपि, सकृद् एकवारम्, आह्वानेन आकारणेन, नरेन्द्राणां - मन्त्रेण सर्पादिविषवारणपटूनां वैद्यानाम्, सर्वस्वं विषवारणलभ्यं सकलधनम्, आकर्षयन्तीभिः = गृह्णन्तीभिः, मन्त्रप्रयोगमन्तरेण मान्त्रिकलभ्यं धनं न लभ्यते इति विरोधस्तत्परिहारे-अव्यापारितमन्त्राभिः = न व्यापारितः कृतो मन्त्रो गुप्तभाषणं याभिस्तास्तथा ताभिः वेश्याजनत्वेन प्रकटभाषित्वादित्यर्थः । नरेन्द्राणामपि - राज्ञामपि, आस्तामितरेषाम्, सर्वस्वं सकलधनम् । सकृदाहूता राजानो मोहिताः सन्तः सर्वस्वं समर्पयन्तीति भावः । अत्यन्तं मोहोत्पादिकाभिरित्यर्थः । अत्र विरोधाभासालङ्कारः । पुनः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84