Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] कपाश्मनेव श्यामेन, मुखेनाधोमुखेक्षणः । काव्यहेम्नो गुणान् वक्ति, कलाद इव दुर्जनः ॥१४॥ [ मविपुलावृत्तम् ] ॥
+ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ दुर्जनस्वरूपमाह वक्ति-ब्रूते, को ? दुर्जनः, कान् ? गुणान् श्लेषादीन, कस्य ? काव्यस्य, क इव कस्य : कलाद इव सुवर्णकार इव हेम्नः सुवर्णस्य यथा वक्ति गुणान् विषाद्यपनयनादीन् , केन ? मुखेन वक्त्रेण, किंभूतेन श्यामेन कृष्णेन, काव्यस्यानेकगुणदर्शनेन श्यामता, कीदृशो दुर्जनोऽधोमुखेक्षणोऽवाग्लोचनः, केनेव ? कषाऽश्मनेव कषवर्तकप्रस्तारेणेव मुखेन, तेनापि किंभूतेन ? श्यामेन-कृष्णेन, कलादोऽप्यधोमुखेक्षणः सुवर्णदत्तलोचनत्वात् ॥ १४ ॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अर्थतादृशकविकृतकाव्यगुणान् पटुपटुतरवचनैः सजनाः स्तुवन्त्येव परं दुर्जना अप्यनया चेष्टया गुणान् वदन्तीति दर्शयति-कषाश्मनेवेति । व्याख्या० काव्यहेम्न इति, काव्यरूपस्वर्णस्य कलाद इव स्वर्णकार इव दुर्जनो गुणान् पक्ति, यथा स्वर्णकारः स्वर्णगुणान् वक्ति तथा काव्यगुणान् दुर्जनोऽपि वक्तीत्युभयोः साम्येन विशेषणमाह-कथंभूतो दुर्जनोऽधोमुखेक्षणो मुखं चेक्षणे च मुखेक्षणानि, अधःस्थानि मुखेक्षणानि यस्याऽसावधोमुखेक्षण एवंविधः सन् केन कृत्वा गुणान् वक्तीत्याह, केन ? मुखेन, कथंभूतेन ? श्यामेन कालेन, कोऽर्थो ? दुर्जनो हि सत्काव्यश्रवणानन्तरं तत्र दूषणलेशाभावात्स्वमखं कृष्णं करोति. तदानीं तन्मखकायेनैव परैर्जायतेऽवश्यमत्र काव्ये गुणा एव सन्त्यन्यथा परदूषणग्रहणपटोरस्य मुखकायं न स्यादिति परप्रत्ययोत्पादकत्वेन काव्यगुणान् वक्तीत्युक्तम् । अथ तन्मुखकार्योपमानमाह-केनेव श्यामेन कपाश्मनेव कषपट्टपाषाणवच्छयामेन मुखेनेत्यर्थः । अथ स्वर्णगुणवर्णने स्वर्णकारविशेषणमाह-कीदृशः कलादोऽधोमुखेक्षणोऽधःस्थापितवदननयनः, परीक्षार्थं हि स्वर्णधमनं कुर्वन् कलादोऽधोमुखनयनो भवंस्तद्गुणान् वक्ति, केन ? मुखेन, कथंभूतेन ? श्यामेन प्रबलधूमसंपर्कतः श्यामीभूतेनेत्यर्थः । अत्र साक्षिकदृष्टान्तमाह केनेव ? कपाश्मनेव, यथाहि कषपट्टपाषाणेन कृत्वा स्वर्णकारस्तद्गुणान् वक्ति तथाऽयमप्यतेन कृत्वेति वृत्तार्थः ॥ १४ ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ वचननियन्त्रणरूपे प्रबन्धे-प्रकृष्टे बन्धे बन्धने, लब्धे प्राप्ते सति, क्षिति-पातालरूपां पृथिवीम् , विशन्ति-वचनविपरिणामेन प्रविशति । अत्र पौराणिकाः-बलिभूपालस्य मनोवाञ्छितप्रदानेनाभिमानो जातः, तद्रीकरणाय विष्णुना रूपान्तरं विकृत्य पदत्रयप्रमाणा भूमिर्याचिता, बलिनापि दत्ता । अथ विष्णुरारचितविशालरूपः सन् एकेन पादेन मानवलोकं द्वितीयेनाकाशं तृतीयेन च देवलोकमेवं पदत्रयेण बलिभूमि गृहीतवान् , बलिरपि मयेय भूमिर्दत्ताऽतो नात्र स्थेयनिति ध्यात्वा पातालं जगामेति । यद्वा प्राप्तपदत्रयाः प्राप्तं तीर्थंकरादवगतं पदन्नय ‘उत्पद्यते विनश्यति ध्रुवति च' इति उत्पादव्ययध्रौव्यलक्षणं पदत्रिक त्रिपदी यैस्ते तथा, स्याद्वादवादिन इत्यर्थः, केचित् गौतमगणधरादिसदृशाः कतिपये कवयः, न तु सर्वे, व्योम्नि-लोकालोकरूपे आकाशे, उत्पतन्ति-उड्डयन्ते, आकाशमपि स्वधिया व्याप्नुवन्तीत्यर्थः । अयं भावः-गणधरस्तीर्थकरस्य सकाशात् 'उत्पद्यते विनश्यति धुवति च' इति त्रिपदीमासाथ समासादितज्ञानविकासः सकलश्रुतमयीं द्वादशाङ्गी रचयति, तत्र निखिलभावकलितलोकालोकरूपाकाशस्यापि निरूपणमायातीति पदत्रयेणाकाशव्यापनम्' क इव ? अजवत्-न जायत इत्यजः, जन्मरहितो मुक्तात्मा सिद्ध इत्यर्थः, मुक्तात्मा केवलज्ञानेन लोकालोकरूपमाकाशं जानाति व्याप्नोति, एवमव्यवहारराशिपदं व्यवहारराशिपदं मुक्तावस्थापदं च क्रमेण प्राप्तोऽस्ति । अन्ये-त्रिपदीज्ञानविकला अपरे कवयः, प्रबन्धे-एकान्तवादकलिते शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति-क्षयं व्यापकबुद्धिरहिततां वादे पराजय वा, विशन्ति-प्रविशन्ति, प्राप्नुवन्तीत्यर्थः, क इव ? बलिरिव, यथा पूजोपहारादिरूपो बलिः समुद्गादिरूपे प्रकृष्टे
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84