Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
वर्णयुक्तिं दधानापि, स्निग्याञ्जनमनोहराम् । नातिश्लेषघना श्लाघां, कृतिलिंपिरिवाश्नुते ॥ १६॥ [ पथ्यावृत्तम् ] ॥
२७
5 विबुधशिरोमणि श्री शान्त्याचार्यविरचितं टिप्पनकम् 5
ईदृशी च कृतिर्न कार्येति दर्शयति- नाश्नुते न प्राप्नोति, काऽसौ ? कृतिः काव्यरचना, केव ? लिपिरिव लिपिर्यथा, कां च नाश्नुते ? श्लाघां प्रशंसाम् किंभूता कृतिलिपिश्च : अतिश्लेषघना अति अतिशयेन श्लेषेण द्वयर्थप्रतिपादकवचनेन घना व्याप्ता निरन्तर श्लेषेत्यर्थः ? लिपिरतिश्लेषघना इति वर्णान्योऽन्यश्लेषेण घना निरन्तरा, कीदृश्यपि द्वयी, वर्णयुक्तिं दधानापि वर्णकयोगं दधाना विभ्राणाऽपि वर्णयुक्ताऽपीत्यर्थः, लिपिश्च वर्णयुक्तिमक्षरयोगं दधानापि, वर्णयुक्तापीत्यर्थः । किंभूतां वर्णयुक्ति ? स्निग्धाञ्जनमनोहरां स्निग्धामरूक्षां माधुर्यादियुक्तां जनमनोहरां लोकचित्तरञ्जिकाम्, अन्यत्र स्निग्धं यदञ्जनं तेन मनोहरां रमणीयामतिकृष्णत्वात् ॥१६॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या
ननु यदि गद्याज्जनो व्यावर्तते तर्हि गयकृतिरश्लाघ्यैवेति चेन्न, एवंविधगद्यकृतेः श्लाघ्यत्वादित्यतस्तस्यास्तथाविधाया एव श्वाघाप्तिं दर्शयति, वर्णयुक्तिमिति । व्याख्या ० लिपिरिवाऽक्षरविन्यास इव कृतिः करणं प्रस्तावाद्गद्यस्यैवेत्यध्याहार्यम्, श्लाघां प्रशंसामश्रुते व्याप्नोति प्रस्तावात् प्राप्नोतीत्यर्थः । लिपिकृत्योर्विशेषणसाम्यमाह-किं कुर्वाणा कृतिर्दधाना, कां ? वर्णयुक्तिमक्षरयुक्तिमक्षररचनामित्यर्थः । कथंभूतां वर्णयुक्ति ? स्निग्धां स्नेहलां तथाविधरसोत्पादकत्वान्न तु रूक्षां, अपेश्वार्थत्वाद् व्यवहितसंबन्धत्वाच्च । पुनः कथंभूतां वर्णयुक्ति ? जनमनोहरां जनानां मनांसि हरतीत्येवं शीला सा तथा ताम् । नन्वस्या अतिश्लेषमयत्वेन कर्कशत्वात् कथं स्निग्धता जनमनोहरता च स्यादित्यत आह-कथंभूता कृतिर्नाऽतिश्लेषघना न नैवाऽतिशयेन श्लेषो नाऽतिश्लेषोऽल्पश्लेषस्तेन घना निविडा, अतिश्लेषाभावाच्चाऽत्र वर्णयुक्तेः कर्कशत्वाभावात् स्निग्धता जनमनोहरता च सिद्धेति । लिप्यर्थे तु वर्णः कार्ण्यरूपस्तस्य युक्ति योगं तन्मयत्वमित्यर्थः । अथ वर्णद्योतनार्थमेवाऽऽह - वर्णयुक्ति कथंभूतां स्निग्धा जनमनोहरां, स्निग्धं यदञ्जनं कज्जलं तद्वन्मनोहरा मनोज्ञा तां । पुनर्लिपिः किंलक्षणा नाऽतिश्लेषाघना न विद्यतेऽतिशयेन श्लेषः कूर्चको यस्यां सा नाऽतिश्लेषा । अतिकूर्चकपातेन हि लिपेर्विनाशो भवतीति, एवंविधा चाऽसौ घना चेति कर्मधारयो, यथा चैवंविधा लिपिः प्रशस्या भवति तथैवंविधा गद्यकृतिरपीत्यर्थ इति वृत्तार्थः ॥ १६ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः फ
वति' इत्यस्य मुखेन ज्ञापयतीत्यर्थः । यदा दुर्जनत्वेऽपि कदाचित् सभाक्षोभेण सत्यगुणान् वदेदपि तथापि तादृशेन मलिनमुखेनैवेति । क इव ? कलाद इव सुवर्णकार इव । सुवर्णकारपक्षे - कषाश्मना - कषपाषाणेन, कषपाषाणे रेखां कृत्वा निर्णये जाते सतीत्यर्थः । अधोमुखेक्षणः - अधः स्थितमुखनयनः सन् भूतलादिस्थितं सुवर्णं परीक्षितुं मुखं नयनयुगलं चाधः कृत्वेत्यर्थः । श्यामेन मानकालिकधूमसंसर्गजनितश्यामलतायुक्तेन मुखेन वक्त्रेण यद्वा श्यामेन कषाश्मना - कृष्णवर्णेन कषपाषाणेनेति योजना | हेम्नः - सुवर्णस्य, गुणान् = विषापनयनादीन् गुणान्, कलाद इव-यथा सुवर्णकारः । वक्ति=कथयति, तथा दुर्जनोऽपीति । इदं मविपुलावृत्तम्, तल्लक्षणं प्रथम श्लोकस्य विवृतिप्रान्तेऽभिहितम् ॥१४॥
For Private And Personal Use Only
अथ दुरधिगमं गयं नादरणीयं भवतीति दर्शयति- अखण्डेत्यादिना । गद्याद् जनो व्यावर्तत इत्यन्वयः । गद्यात्-छन्दोरहितवचनात् जनः = लोकः, व्यावर्तते - निवर्तते, तत्र प्रवृत्तिमान् न भवतीत्यर्थः । कीदृशाद् गद्यात् ? अखण्डदण्डकारण्यभाजः = अखण्डाः परिपूर्णा दीर्घा इति यावत्, ये दण्डका बह्वक्षरबहुसमासरूपा आलापकास्त एवातिगम्भीरत्वाद् अरण्यं तद् भजते इत्यखण्डदण्डकारण्यभाक् तस्मात्तथा पुनः कीदृशाद् गद्याद् ? प्रचुरवर्णकात् = प्रचुरा वर्णा वर्णनानि यत्र तस्मात्तथा, कीदृशो जनः ? भयाघ्रातः = भयाकूलः, हा ! कथमस्य दुरधिगमस्य गद्यस्य

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84