Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
तिलकमञ्जरी ] सन्तु कर्दमराजस्य, कथं हृद्या न मूक्तयः ।
कविस्त्रैलोक्यसुन्दर्या, यस्य प्रज्ञानिधिः पिता ॥३६॥ [ पथ्यावृत्तम् ] ॥ ॐ अस्य षट्त्रिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥
ॐ श्रीमत्पद्मसागरविबुधचिता व्याख्या ॥ अथ तदङ्गजं कविराज कर्दमराजं स्तुवन्नाह-सन्त्विति, व्याख्या० कर्दमराजस्य कवेः सूक्तयः शोभनानि वाक्यानि कथं न हृदयं हरन्तीति हृद्याः सन्तु भवन्तु, पञ्चमी चाऽत्र क्रियादेशादतिप्रशंसां सूचयति । ननु कोऽसौ कर्दमराजो यद्वाक्यातिप्रशंसा विहितेत्याशङ्कय तत्स्वरूपं. दर्शयति, कविरिति, यस्य कर्दमराजस्य त्रैलोक्यसुन्दर्याः कविः कर्ता रुद्रनामा पिताऽभूत् , यस्येदृशः पिता स कथं न प्रशस्यवाक्यो भवतीति । ननु पितुर्गुणाधिकत्वेऽपि पुत्रस्य कस्यचिनीचतादर्शनादस्याऽपि तथा भविष्यतीत्याशङ्कापाकरणार्थमाह-कथंभूतस्य यस्य प्रज्ञानिधेबुद्धिनिधानस्य तथा चाऽस्याऽपि स्वपितुरिव गुणवत्तया प्रशस्यवाक्यत्वमिति वृत्तार्थः ॥३६॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मत्यैानवैरुचिता परिचिता प्रौढिनिपुणता यस्य तत् तथा, कविविस्मयकृञ्च । इत्येकोऽर्थः, अयं द्वितीयोऽर्थः-स महेन्द्र महान् इन्द्र एव, एकः अद्वितीयः, सूरिः विद्वान् , अस्तीति शेषः, कीदृशः ? वैबुधाराधितक्रमः विबुधानां देवानां समूहो वैबुधं तेन आराधितौ सेवितौ क्रमौ चरणौ यस्य स तथा, स कः ? यस्य महेन्द्रस्य देवराजस्य, वचः-वचनम् , अस्तीति शेषः, कीदृशम् ? अमोचितप्रौढिकविविस्मयकृद-अमयों देवरूपः, उचितप्रौढिश्च यः कविव॑हस्पतिस्तस्य विस्मयकृद् आश्चर्यजनकम् । यद्वा अमलैर्देवैरुचिता परिचिता प्रौढिः प्रौढता सामर्थ्य वा यस्य तादृशम् , कविविस्मयकृच्च-कवेः कविगुणयुक्तत्वाद् बृहस्पतेः विस्मयकृद् आश्चयर्जनकम् । अत्रातिशयोक्तिरलङ्कारः श्लेषश्व, तयोः परस्परं नैरपेक्ष्यात् संसृष्टिः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३४॥
त्रैलोक्यसुन्दरीकथाकारं रुद्रकविं वर्णयति-स मदान्धेत्यादिना । स रुद्रः कैर्नाभिनन्द्यत इत्यन्वयः । स रुद्र:रुद्रनामा कविः, कैः सहृदयैः, नाभिनन्द्यते ?-न प्रशस्यते ? अर्थात् सर्वैरपि प्रशस्यत इति काकुः । कीदृशो रुद्रः ? मदान्धकविध्वंसी-मदेन गर्वेण अन्धा ये कवयस्तान् ध्वंसयति पराभवति मदरहितान् करोतीति तथा । स कः ? यस्य-रुद्रकवेः, त्रैलोक्यसुन्दरी-त्रैलोक्यसुन्दरीनाम्नी, कथा, अस्तीति शेषः, कीदृशी कथा ? सुश्लिष्टललिता-सुश्लिष्टा शोभनश्लेषयुक्ता चारुश्लेषाख्यालङ्कारालङ्कृतेत्यर्थः, ललिता लालित्ययुक्ता च, इत्येकोऽर्थः, अयं द्वितीयोऽर्थः अत्र पक्षे सशब्दस्यान्यत्र योजनाद् उत्तरत्र यच्छब्दोपादानाच्च स इत्यध्याहार्यम् । स रुद्रः शङ्करः, कैः जनविशेषैः, नाभिनन्द्यते ?-न प्रशस्यते ? कीदृशः शङ्करः ? समदान्धकविध्वंसी-समदो मदसहितो योऽन्धकोऽन्धकासुरस्तं विध्वंसयति नाशयतीति तथा, स कः ? यस्य-शङ्करस्य, सुश्लिष्टललिता-सु सुतरां श्लिष्टा आलिङ्गिता ललिता ईप्सिता गौरीनाम्नी नारी, अस्तीति शेषः, कीदृशी गौरी ? त्रैलोक्यसुन्दरी-त्रैलोक्ये त्रिभुवने सुन्दरी सौन्दर्यशालिनी । अत्रोत्प्रेक्षालङ्कारः श्लषालङ्कारोऽतिशयोक्तिरलङ्कारश्च, एतेषां मिथोऽङ्गाङ्गिभावेन संकरः । इदं पश्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३५॥
रुद्रकवितनयं कर्दमराजकविं वर्णयति-सन्तु कर्दमेत्यादिना । [तस्य] कर्दमराजस्य सूक्तयो हृद्याः कथं न सन्तु ? इत्यन्वयः । तस्येत्यध्याहार्यमुत्तरदले यदुपादानाद्, तथा च तस्य कर्दमराजस्य-कर्दमराजनाम्नः कवेः, सूक्तयः
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84