Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
५०८]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारादिस्थिति० सम्बध्यते, तत उक्तशेषासु निरयगत्योघादिषडुत्तरशतमार्गणासु "सिं” ति सप्तानां भूयस्काराऽल्पतरस्थितिबन्धलक्षणयोर्दयोः पदयोस्तथाऽपर्याप्तमनुष्यायेकादशमार्गणास्ववस्थितबन्धस्य"भवे लहु समयो” ति 'लघु-जघन्यं नानाजीवाश्रयमन्तरं समयो भवेत् । सगमम् ।
एतदेवोत्कृष्टतः प्राह--"पल्लासंखियभागो" इत्यादि, 'भगाराईण तिण्ह' इत्येतावत्पूर्वगाथातोऽनुवर्तते, ततो भूयस्कारादित्रिविवस्थितिबन्धस्य प्रत्येकमपर्याप्तमनुष्य-सम्यग्मिथ्यात्व-सास्वादनलक्षणमार्गणात्रये "गुरु" ति नानाजीवाश्रयमुत्कृष्टमन्तरं पल्योपमासंख्येयभागप्रमाणं भवति । वैक्रियमिश्रकाययोगमार्गणास्थाने तु तत् 'बोडव्वं बारस मुहुत्ता" ति द्वादशमुहूर्ता बोद्धव्यम् । "आहार दुगे" त्ति आहारक-तन्मिश्रकागयोगमार्गणाद्वयलक्षण आहारकद्विक पुनस्तद्भयस्कारादित्रिविधस्थितिबन्धानां नानाजीवाश्रयमुत्कृष्टमन्तरं “णेयं वासपुहत्तं" ति वर्षपृथक्त्वं ज्ञेयं भवति । अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोस्तु "भूओगारस्स वरिसपुहुतं" ति सप्तानां प्रकृतीनां भयस्कारलक्षणस्यैकविधस्थितिबन्धस्य प्रस्तुतोत्कृष्टान्तरं वर्षपथक्त्वं ज्ञेयम् , न वल्पतरा-ऽवस्थितलक्षणयोः स्थितिबन्धयोरपीति भावः । तर्हि तयोः कियद्भवतीत्याह--"इयराण छम्मासा" ति अवक्तव्यान्तरस्य पूर्वमतिदिष्टत्वाद् , भयस्कारान्तरस्यानुपदमेवाऽभिहितत्वाच्चाऽवक्तव्य-भूयस्कारेतरयोरल्पतरा-ऽवस्थितस्थितिबन्धयो प्रत्येकं पण्मासा भवति, न पुनभू यस्कारान्तरवद्वर्षपृथक्त्वम् , मार्गणाद्वयेऽप्युपशमकानामेव भूपस्कारस्थितिबन्धस्वामित्वात् , तेषां चारित्रमोहोपशमकानामुत्कृष्टान्तरस्य वर्षपथक्त्वाच्च । उक्तश्च जीवसमासे-'वासपुहुत्तमुवसामएसु' इति ।
शेषपदद्वयस्य तु न केवला उपशमका एव स्वामिनः, किन्तु क्षपका अपि, क्षपकाणां तूत्कृप्टान्तरं पण्मासा एव । उक्तञ्चैतदपि जीवसमासे-खबगेसु छम्मासा' इति । इत्थं च तदधीनं प्रस्तुतान्तरमपि पण्मासा एव भवतीति तथैव दर्शयन्नाह-"इयराण छम्मासा" इति । गतार्थम् , केवलम् "इयराण" ति उक्ततरथोरल्पतरा-ऽवस्थितस्थितिबन्धलक्षगयोयोः पदयोरिति । "भूओगाराइण"मित्यादि,परिहारविशुद्धिकसंयमे छेदोपस्थापनसंयमे चेत्येवं मार्गणाद्वयेऽवक्तव्यस्याऽसत्पदत्वाच्छेषाणां भूयस्कारादीनां त्रयाणामपि स्थितिबन्धसत्पदानां प्रस्तुतनानाजीवाश्रयोत्कृष्टान्तरं “जलहीण कोडिकोडीओ" ति 'जलधीनां -सागरोपमाणां कोटिकोटयोऽष्टादश विज्ञेयमिति। "सत्त दिवसा उवसमें" ति सप्त 'दिवसाः'-वासरा औपशमिकसम्यक्त्वमार्गणायां "तिपयाण" त्ति अबक्तव्यस्थितिबन्धप्रस्तुतान्तरस्य 'जहि स भवे तस्स तहिं एवं' (गाथा-६६५) इत्यनेनातिदियत्वाच्छेषाणां भूयस्कारादीनां त्रिविधस्थितिवन्धपदानामित्यर्थः । एतास्वपर्याप्तमनुष्यायेकादशसान्तरमार्गणामु प्रस्तुतान्तरं सर्वथा द्वितीयाधिकारनानाजीवाश्रयान्तरद्वारोक्तज्ञानावरणाद्यनुत्कृष्टस्थितिवन्धोत्कृष्टान्तरवत् तत्तदपर्याप्तमनुष्यादिमार्गणानामुत्कृष्टान्तरस्य पल्योपमाऽसंख्येयभागादिप्रमाणत्वात्साध्यम् । यः पुनरपगतवेद-सूक्ष्मसम्परायसंयममार्गणयो यस्कारोत्कृष्टान्तरविषये विशेषः, स तूपशमकानामेव तद्वन्धकत्वात्साधित एवेति ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International
Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762