Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
६६० ].
५.
६.
क्रमाङ्काः
१. सातवेदनीय - चतुःस्थानिक - यत्रमध्याद् अधस्तनवर्तीनि
२. ततः
उपरितनवर्तीनि
३.
४.
७.
८.
"
29
"
"
"
"
९.
१०. " ११ .,,
१२.
"
"
१३. ”
१४. " १५. "
१६.
"
१७.,,
१८ .,,
१९.
""
"
23
22
"
22
"
"
"
Jain Education International
"
""
त्रिस्थानिक
द्विस्थानिक
93
सात वेदनीयस्य
""
"
33
असावेदनीयस्य
29
"
"
""
"
"
"
19
"
"
"
19
""
""
39
"
33
"
"
""
"
"
99
17
उपरितनवर्तीनि जघन्यस्थितिबन्धमानम्"
जघन्ययत्स्थितिः जघन्यस्थितिबन्धमानम्
जघन्ययत्स्थितिः
""
"
अल्पबहुत्वयन्त्रकम् पदानि
99
मूलपबंधो
अधस्तनवर्ती नि उपरितनवर्तीनि
ܕܕ
अधस्तनवर्तीनि साकारोपयोगे बन्धप्रायोग्यानि
अन्यतरोपयागे
"
"
स्थानिक मध्याद् अधस्तनवर्तीनि
परिवर्तन
उत्कृष्टडायेनोल्लङ्घयस्थितिः "
"
द्विस्थानिकयवमध्याद् अधस्तनवर्तीनि साकारोपयोगे बन्धप्रायोग्यानि
उपरितनवर्तीनि
स्थितिबन्धस्थानानि
""
साकारोपयोगे
चतुःस्थानिकयवमध्यादधस्तनवर्तीनि
यतः स्थितिबन्धस्थानादुत्कृष्टडायं गम्यते सा स्थितिः'
अन्तःकोटिकोटिलक्षणस्थितिबन्धस्थानेषु सर्वाधिकस्थितिबन्धस्थानम्
उत्कृष्टा अनुभवयोग्या स्थितिः "
यस्थिति:
""
"
33
अन्यतरोपयोगे
For Private & Personal Use Only
""
""
२०. "
२१. सातवेदनीयस्य द्विस्थानिकयवमध्यादुपरितनवर्तीनि साकारोपयोगे बन्धप्रायोग्यानि
स्थितिबन्धस्थानानि
"
""
"
२२. "
२३.
२४.
२५. असातवेदनीयस्य चतुःस्थानयवमध्यादुपरिवर्तीनि साकारोपयोगे बन्धप्रायोग्यस्थानानि
२६.
असातावेदनीयस्य उत्कृष्टा अनुभवयोग्या स्थिति।'
२७.,,
यत्स्थितिः
""
"
[ अल्पबहुत्वयन्त्रम्
"
33
अल्पबहुत्वम्
स्तोकानि संख्येयगुणा
"
""
""
"
स्थितिबन्धस्थानानि संख्ये यगुण ०
"
. विशेषाधिक०
"
33
33
23
""
99
23
39
""
"
"
"
27
विशेषाधिक०
23
33
31
33
www.jainelibrary.org
Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762