Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 719
________________ ६४६ ] विहाणे मूलपडिटिइबंधी [ साता-सातरसबन्धाध्यवसायस्थापना न च यथोक्तानुभागवन्धाध्यवसायानुकृष्टि तत्तीत्र मन्दताग्रन्थानुसारेणाऽसात वेदनीयेन सममाक्रान्तसात वेदनीयजघन्यस्थितिं यावदधः सातवेदनीयचतु:स्थानिकरसबन्धाध्यवसायानामिव सातवेदनीय द्वित्रि-स्थानिकरसबन्धाध्यवसायानां प्रादुर्भाव सद्भावस्ततश्च सात वेदनीयचतुः स्थानिकरसबन्धकानामिव तदीयद्वि-त्रि- स्थानिकवन्धकानामपि ता आक्रान्तजघन्यस्थितिपर्यन्ताः सात वेदनीयस्थितयो बन्धप्रायोग्याः, एवं सातवेदनीयेन सहाऽऽक्रान्तामसात वेदनीयस्य पञ्चदशकोटिकोटिसागरोपमप्रमाणामुत्कृष्टस्थितिं यावदूर्ध्वमसात वेदनीयचतुःस्थानिकरसबन्धाध्यवसायानामिवाऽसातवेदनीय- त्रिस्थानिकरसवन्धाध्यवसायानामनुकृष्टेस्सद्भावादसातवेदनीयचतुः स्थानिकरसबन्धकानामिव तदीयद्वित्रस्थानिकरसबन्धकानामपि आक्रा न्तोकृष्ट स्थितिपर्यन्ताः सात वेदनीयस्थितयो बन्धप्रायोग्याः, न पुनर्ज्ञानावरणस्य तावत्स्थितीनामपि तत्तद्रसबन्धकप्रायोग्यतया भवितव्यम्, तत्र ग्रन्थे ज्ञानावरणस्थितिषु साताऽसात वेदनीयाऽनुभागबन्धाध्यवसायानुकृष्टरेवाऽप्रतिपादितत्यात् । तथा च ज्ञानावरणस्य यथोक्तसागरोपम शतपृथक्त्वस्थितीनां सातवे दनी परास्तत्तसबन्धकप्रायोग्यताऽभिधानं न कश्विद्विरोधः, सातवेदनीयादेर्यथोक्तसागरोपमशतपृथक्त्व प्रमाणस्थितीनां सातावेदनीयादितत्तद्रसबन्धकप्रायोग्य तयाऽभिधाने एवो क्तविरोधसम्भवादिति वाच्यम् । सातावेदनीयासातवेनपयोरिव ज्ञानावरणस्याऽपि जघन्यस्थितेविशुद्धिप्रायोग्यत्वेनोत्कृष्टस्थितेः संक्लेशप्र योग्यत्वेन च संक्लेवृद्ध यथा सातावेदनीयस्याऽसात वेदनीयस्य वा स्थितिबन्धवृद्धिर्भवति, तथा ज्ञानावरणस्याऽपि स्थितिबन्धवृद्धिर्भवति, यथा च विशुद्धिवृद्धौ तयोः स्थितिबन्ध Jain Education International बन्धाध्यवसायाः स्थानिकरबन्धाध्यवसाया: असातावेदनीयानुभाग श्राक्रान्तस्थितयः → चतुःस्थानिकरसबन्धाध्यवसायाः -→ त्रिस्थानिकाध्यवसायाः +++++++ ★★★★★★★★★★★★★★★★★★★ +++++++ अनाक्रान्तस्थितयः For Private & Personal Use Only ************************************ ००० XXXXXXXX XXXXXX X X X X AAAAA← त्रिस्थानिक रसबन्धाध्यवसायाः । ●● चतुःस्थानिकरसबन्धाध्यवसायाः । अन्तः कोटिकोटिसागरोपमलक्षणाः स्थितयः रसबन्धाध्यवसायानां स्थापना कर्मप्रकृत्यनुभागबन्ध चूर्वोक्तानु भागबन्धाव्यवसायानुकृष्ट्यनुसारेण साता-सात वेदनीयाऽऽक्रान्तस्थितिपुः द्वि-त्रि- चतु:स्थानिक बन्धाध्यवसायाः -- सातावेदनीयाऽनुभाग ०००००००००००००००००००००१-२-३ - या वत् १५ यावत्-३० साग० × × × × × × ← द्विस्थानाध्यव० स्थितिपर्यन्ताः स्थितयः कोटाकोटि सागरोपमादारभ्योत्कृष्ट www.jainelibrary.org

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762