Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 718
________________ रसबन्धचूर्णिन्थेन विरोधाशङ्का ] चरमेsun जीवसमुदाहारः [ ६४५ भागो थोवो । समाए उक्कसियाए ठितीए जण्णपदे जहण्णाणुभागो तत्तिओ चेत्र । एवं बिसमयूणाए उक्कसियाए ठितीए जहणपए जहण्णाणुभागो तत्ति चेत्र । तिसमयूणाए ठितीए जहण्णपदे जहण्णाणुभागो तत्तिभ चेत्र । एवं उस्सारेयव्वं जात्र जहण्णओ असायबंधो ताव तत्तिओ चेव' । इत्यनेन सातावेदनीयोत्कृष्टस्थितौ यावान् जघन्यानुमागोऽभिहितस्तावान् एव समय तमयोनानां यावदसातवेदनीयेन सहाऽऽक्रान्तां तदीयजघन्यस्थितावपि जघन्यानुभागोऽभिहितः, न च तावन्मात्रम्, किन्तर्हि ? 'असाग्रम्स जणयं द्वितिं बंधमाणस्स जाणि अणुभागबंधज्झवसाणद्वाणाणि तत्तो समयाहियाए ठितीए ताणि य अण्णाणि य । एवं बिसमयाहियाए ताणि य अण्णाणि य । एवं जाव सागरोपमसयपुहुत्तं । सागरोत्रम सयपुहत्तं णाम जाब सायस्स उक्कोसिया ट्टिती ताय ताणि य अण्णाणि य' । इत्यनेन सातवेदनीयेन सममक्रान्ताया असातावेदनीयजघन्यस्थितेरारभ्य यावत् सातावेदनीयोत्कृष्टस्थितिस्तावत् 'तान्यन्यानि' लक्षणाया रसबन्धाध्यवसायानुकृष्टेरमिधानात्, तथा तदीयतीत्रमन्दताभिधानात्र सरेऽपि ' असा यस्स जणिगाए ठितीए जहण्णपदे जहण्णाणुभागो थोत्रो | बितियाए ठितोए जहण्णपदे जहण्णाणुभागो तत्तिओ चेत्र । ततियाए ठितीए जहण्णाणुभागो तत्तिओ चेव । एवं चेत्र सागरोत्रमसतपुहुत्तं तात्र तत्तिओ चैत्र ( जात्र) सातउकोसट्टितीत्ति भणितं होइ ।' इत्यनेनाऽसातावेदनीयस्य जघन्यस्थितिप्रभृतेस्तदीयपञ्चदशसागरोपमकोटिकोटिलक्षणाऽऽक्रान्तोत्कृस्थितिं यात्रजघन्यपदगतानुभागस्य तुल्याभिधानाच्च पूर्वपूर्वस्थितौ बन्धप्रारोग्यस्या-सातवेदनीयद्वि-त्रिस्थानिकरसस्याऽपि उत्तरोत्तर स्थितौ यावत्सातवेदनीयेन सह परावर्च्य बन्धप्रायोग्यायां चरमायामसातवेदनीयाऽऽक्रान्तस्थितावपि समुद्भवसद्भाव एव । ततः किम् ? ततः सातवेदनीयचतुःस्थानिकरसबन्धकानामिव तदीयद्वित्रिस्थानिकरसबन्धकानामपि तदीयोत्कृष्टा ऽजघन्यस्थितिवञ्जघन्यस्थित्युपलक्षिता याः सातवेदनीयचतुः स्थानिकरसबन्धकप्रायोग्यतयाऽभिहिता आक्रान्ताः सागरोपमशत पृथक्त्वस्थित यस्ता अपि बन्धप्रायोग्या एव, एवमेवासात वेदनीयचतुः स्थानिकरसबन्धकानां प्रायोग्याः सातवेदनीयेन समं परावर्त्य बन्धप्रायोग्या अत एवाssक्रान्ता याः पञ्चदशकोटिकोटिसागरोपमान्ता असातवेदनीयस्थितयस्ता अपि असातवेदनीयद्वि-त्रिस्थानिकरसबन्धकानां प्रायोग्या एव । तथा च 'पदमस्स ठिहं कमसो सायरस' इत्याद्यनुपदोक्तगाथा- (८५२-८५३)- द्वयेन तत्तज्जघन्याऽजघन्यादिस्थितीनां तथा तदुपलक्षितानां सागरोपमशतपृथक्त्वस्थितीनामेव सातवेदनीयचतुस्त्रिस्थानरसबन्धकप्रायोग्यतयाSसातवेदनीयद्वि- त्रिस्थानरसबन्धकप्रायोग्यतया च प्रतिपादितत्वाच्चूर्णिग्रन्थेन व्यक्तो विरोधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762