Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
६५२ ]
बंधाणे मूलपथडिठिइबंधो
[ वृद्धिहानिस्थान- तदेकान्तराल्पबहु०
या जीवा । एवं गुणवड्ढिता जीवा दुगुणवड्ढिता जीवा जाव सागरोवमसतं ति । तेण परं असंखेज्जाणि पलिओमवग्गमूलाणि गंतूणं दुगुणहीणा दुगुणहीणा । एवं दुगुणहीणा दुगुणहीणा जाव सागरोवमसयहुत्तं ति । एवं तिट्ठाणिगा वि जीवा । परियत्तमाणिगाणं सुभाणं बिट्ठाणबन्धगा णाणावरणीयस्स तप्पा उग्गा जहणगाए ठितीए जीवेहिंतो ततो असंखेज्जाणि पलिओयमवग्गमूलाणि गंतूणं दुगुणवड्ढिता जीवा । ततो पुणो तत्तियं चेव तूणं दुगुणवड्ढिता जीवा । एवं दुगुणवड्ढिता जाव सागरोत्रमसतं ति । तेण पर असंखेज्जाणि पलिओमत्रग्गमूलाणि गंतूणं दुगुणहीणा । ततो सत्तियं चेत्र गंतूणं पुणो दुगुणहीणा जीवा । एवं दुगुणहीणा दुगुणहीणा जाब परित्तमाणिगाणं सुभाणं उक्कस्सिमा ठिति त्ति' इति । तथा
'परियत्तमाणिगाणं असुभाणं बिट्टाणियतिट्ठाणियभंगो जहां परियत्तमाणिगाणं सुभाणं चउट्ठाणभंगो । असुभगतीणं परियत्तमाणिगाणं चउट्टाणिभंगो जहां परियत्तमाणिगाणं सुभाणं विट्ठाणियभंगो | णवरं परियत्तमाणिगाणं उक्कस्सिमा ठितित्ति ||१५|| ' इति ।
Career वृद्धयो हानयश्चैकैकविधं रसं बघ्नतां जीवानां बन्धप्रायोग्यस्थितिषु कियत्यो भवन्तीत्येतद् दर्शयन्नाह - "ताओ जाणेयव्वा" इत्यादि, अनुपदं परंपरोनिधया दर्शिताः पल्वोपमस्यासंख्येयानि प्रथमवर्गमूलान्यतिक्रम्यातिक्रम्योलयमानाः सातवेदनीयादेवतुः स्थानिकाय के कविरसं बघ्नतां जीवानां द्विगुणवृद्धयो द्विगुणहानयश्च प्रत्येकमेताः “पल्लासंखेज्जमूलं सो” ति पल्योपमस्य प्रथमवर्गमूलस्या संख्याततम भागगत समयप्रमाणा ज्ञातव्या इति ।। ८५६ ॥
अधकद्वि गुणवृद्धिहानिस्थानानां द्विगुणवृद्धिहान्यन्यतरान्तरस्य च परस्परं स्तोकाधिकत्वं दर्शयन्नाह -
ठाणा' थोवाइ' या दुगुणवहिणीणं ।
ताउ असंखेज्जगुणं णायव्वं अंतरं एगं || ८५७॥
(प्रे०) "ठाणाइ थोवाइ" इत्यादि, सातवेदनीयादेश्वतुः स्थानिकादिरसबन्धकानां द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽनन्तरवक्ष्यमाणैकान्तरालमपेक्ष्य "दु गुणवडिठहाणीणं" तिसर्वस्थिति भाविनमुक्तद्विगुणवृद्धि - द्विगुणहानीनाम् "ठाणाइ' थोवाइ' णेयाइ" ति स्थानानि स्तोकानि ज्ञेयानि, "ताउ” त्ति तेभ्य: "असंखेज्जगुणं णायचं अंतरं एगं" ति चतुःस्थानिकादितत्तद्रसबन्धकानां द्विगुणवृद्धिस्थानयोर्डिगुणहानिस्थानयोर्वा एकमन्तरमसंख्येयगुणं ज्ञेयम्, उत्कृष्ट स्थितिपर्यन्तासु सर्वास्वप्यधिकृत स्थितिषु जीवानां द्विगुणवृद्धिस्थानानि द्विगुणहानिस्थानानि वाल्योपस्य सम्बन्धिनः प्रथमवर्गमलस्याऽसंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि सन्ति, एकस्मिन् द्विगुणबुद्धयन्तरे द्विगुणहान्यन्तरे वा यानि स्थितिबन्धस्थानानि तानि तु पल्योपमस्यासंख्येयेषु प्रथमवर्गमूलेषु यावन्तः समयस्तावत्प्रमाणानि सन्ति । उक्तं च कर्मप्रकृतिचूर्णी
यत
'एगं जीवगुणहाणिट्ठाणंतरं असंखेजाणि पलितोत्रमवग्गमूलाणि । णाणाजीवगुणहाणिट्राणंतराणि 'णाणतराणि पल्लस्स मूलभागो असंखतमो' त्ति पलिओमवगामूलस्स असंखेज्जतिभागो । णाणाजीवगुणहाणिठाणंतराणि थोवाणि, एगं जीवगुणहाणिद्वाणंतरं असंखेज्जगुणं' इति ।
तदेवं दर्शितमनन्तरोपनिधादिना तत्तद्रसबन्धकतया विभक्तानां कियन्तां जीवानां कीदृक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762