Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 726
________________ उपयोगभेदात्पुन : स्थितस्थानविभागः ] चरऽ धिकारे जीवसमुदाहारः [६५३ स्थितेन्धकत्वं बध्यमानस्थितिस्थानेषु तादृशजीवानां द्विगुणवृद्धिहानि-तदेकान्तराम्पबद्त्वं च । साम्प्रतं तु वक्ष्यमाणाल्पबहुत्वविषयकपदान्युत्पादयितु स्थितिबन्धस्थानेषु बन्धकवृद्धिहानिविषयतया द्विधा द्विधा विभक्तानि सातवेदनीयादेबिस्थानिकादिरसबन्धकप्रायोग्यतया दर्शितस्थितिबन्धस्थानानि साकाराद्युपयोगप्रायोग्यत्वभेदात् पुनरपि विभाजयन्नाह उवओगेऽणागारे बंधंति विठाणियं च्च अणुभागं । सागारे उवजोगे बितिचउठाणगयमणुभागं ॥८५८॥ (प्रे०) "एवओगेडणागारे” इत्यादि, अनाकारे उपयोगे वर्तमानाः सन्त एतेऽनन्तरोक्ता जीवाः 'बिठाणियं च अणुभागं"ति सातवेदनीयस्याऽसातवेदनीयस्य च द्विस्थानिकम् 'अनुभागम्'-रसमेव बध्नन्ति, न पुनस्त्रिस्थानिकं चतुस्थानिक वेत्यर्थः । “सागारे उवओगे" ति साकारे उपयोगे वर्तमानाः पुनरेते “बितिचउठाणगयमणुभार्ग" ति 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमषिसम्बध्यते' इति न्यायात् सातवेदनीयाऽसातवेदनीययोद्विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं त्रिविधान्यतममनुभागम् ,बघ्नन्तीत्यनुवर्तते । अनेन ह्यनाकारोपयोगे वर्तमानानां शुभाशुभपरावर्त्तमानप्रकृत्योर्द्विस्थानगतो रस एव बन्धप्रायोग्यः, साकारोपयोगे वर्तमानानां तु जीवानां तयो-ित्रि-चतुःस्थानिकभेदभिन्नास्त्रिविधा अपि रसा बन्धाप्रायोग्या इत्यावेदितमिति ।।८५८॥ ___ अथ साकाराद्युपयोग-तत्तद्रसबन्धादिपदार्थान्तरयोगेनानेकधा विभक्तानां स्थितिबन्धस्थानादीनामन्येषां जघन्योत्कृष्टस्थितिबन्धादिपदार्थानां च परस्परमल्पबहुत्वं प्रचिकटयिषुराह १चउठाणे यवमज्झा हेट्ठाऽप्पाणि ठिइबंधठाणाणि । सायस्स हुन्ति एत्तो संखगुणाणि उवरि हवेज्जा ॥८५९॥ ३तो तिट्ठाणेऽह 'तओ उवरिं 'तत्तो अहो य बिट्ठाणे । सागारे तो मीसे हवन्ति तत्तो उवरिं मीस्से ॥८६०॥ 'ताउ लहू संखगुणो तोऽभहिया जट्ठिई तओऽभहियो । होह असायस्स लहू ११तोऽब्भहिया जट्टिई णेया॥८६१॥ १२तत्तो संखगुणाई हवन्ति बिट्ठाणगेऽह सागारे । १३तो मीसे४ताउ उवरि मीसे १५तो हुन्ति सागारे ॥८६२॥ १६तोऽह तिठाणे १५तो उवरितओ चउठाणगेऽह तो जत्तो। परमं डायं गच्छइ सा उ ठिई होइ संखगुणा ॥८६३॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762