Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 647
________________ ५७४ ] बंधविहाणे मूलपयडिठिइबंधो [ध्रुवाऽध्रु षपदैर्भङ्गोत्पादने करण० तेऽनन्तरपदप्राप्ता भङ्गाः प्रत्येकाध्रुवपदवृद्धौ त्रिगुणाः, भवन्तीति परेणान्वयः । अर्थाद्-यत्र द्वे पदे अध्रुवे तत्रैकस्याध्रुवपदस्य वर्धनादनन्तरप्राप्तास्त्रयो भङ्गास्त्रिगुणाः सन्तो (३४३=९) नव भङ्गा भवन्ति, तेऽपि प्राग्वदेकेन ध्रुवमङ्गन सहिता एव बोद्धव्याः । यत्र त्रीणि पदान्यध्रुवाणि तत्र तेऽनन्तरप्राप्ता नव भङ्गास्त्रिगुणाः सन्तः (९४३=२७) सप्तविंशतिर्भवन्ति, अमी अपि ध्रवभङ्गसहिता एव ज्ञातव्याः, एवमुत्तरत्रापि । पुनरपि पदवद्धौ यत्र चत्वार्यध्रुवपदानि तत्र तेऽनन्तरप्राप्ताः सप्तविंशतिर्भङ्गास्त्रिगुणाः सन्तः(२७४३=८१) एकाशीतिर्भवन्ति । पुनरपि पदवद्धौ यत्र पश्चाऽध्रवपदानि तत्र तेऽनन्तरप्राप्ता एकाशीतिर्भङ्गास्त्रिगुणाः सन्त-(८१४३=२४३) स्त्रिचत्वारिंशदभ्यधिकशतद्वयं भवन्ति । पुनरपि पदवृद्धथा यत्र षट् पदानि भाज्यानि तत्र पयवढीए तिगुणा'इति वचनात् तेऽनन्तरप्राप्तास्त्रिचत्वारिंशदुत्तरशतद्वयभङ्गास्त्रिगुणाः सन्तः (२४३४३=७२९) एकोनत्रिंशदभ्यधिकसप्तशतानि भवन्ति । यत्र पुनः सप्त पदानि भजनीयानि तत्र पुनरपि पदस्य वर्धनात् तेऽनन्तरप्राप्ता एकोनत्रिंशदभ्यधिकसप्तशतभङ्गास्त्रिगुणाः सन्तः (७२९४३=२१८७) सप्ताशीन्यभ्यधिकशतान्वितसहस्र व्यं भङ्गा भवन्ति । यत्र त्वष्टौ पदानि भजनीयानि तत्र पुनरपि पदस वृद्धेस्तेऽनन्तरप्राप्ता भङ्गास्त्रिगुणाः सन्तः (२१८७४३=६५६१) एकपष्टयभ्यधिकपञ्चशतान्वितपटमहस्राणि । ततः पदवृद्धौ यत्र भाज्यपदानि नव तत्रोक्तनीत्या (६५६१४३=१९६८३) व्यशीतियुतपटशतान्वितेकोनविंशतिसहस्राणि भङ्गा जायन्ते । पुनरपि भाज्यपदवृद्धया यत्र भाज्यपदानि दश तत्र (१९६८३४३= ५९०४९) एकोनपश्चादशधिकेकोनषष्टिसहस्राणि भङ्गाः प्रभवन्ति । इत्थमेवोत्तरत्रापि प्रतिभजनीयपदवृद्धौ यथोत्तरं त्रैगुण्यं द्रष्टव्यम्, अस्माभिस्तु प्रकृतोपयोग्येवाभिहितम् । ___एते सर्वे भङ्गा ध्रुवपदसद्भावापेक्षयाऽभिहिताः, यद्येकमपि ध्रुवपदं न स्यात्तदा ते कियन्तः स्युरित्येतदपि दर्शयन्नाह-“एगणा हुन्ति धुवरहिआ"त्ति 'ध्रुवरहिताः'-ध्रुवपदनिष्पन्नभङगेन रहिताः, ध्रुवपदाभावे केवलाधु वपदनिष्पन्नभङ्गा इति भावः । ‘एकोनाः'-एकभङ्गेनोना भवन्ति । यत्र यावन्तो ध्रु वाध्र वपदनिष्पन्ना भङ्गास्तत्र तेष्वेको ध्रुवपदनिष्पन्नभङ्गः; तेन ध्रुवपदनिष्पन्नभङ्गेनोनाः शेषाः सर्वेऽध्र वपदनिष्पन्नभङ्गा इति भावः । तद्यथा-एकादेऽध्र वे ध्र वाध्र वपदनिष्पन्नास्त्रयो भङ्गा उक्ताः, अतस्तत्रैको ध्र वपदनिष्पन्नो भगः, द्वौ पुनरध्र वपदनिष्पन्नौ भड़ौ । यत्र तु द्व पदे अ६ वे तत्र ध्र वाघ्र वपदनिष्पन्नभङगा नवोक्ताः, तेष्वेको ध्रुवपदनिष्पन्नो भगः, अष्टौ स्वध्र वपदनिष्पन्ना भङ्गाः । अतो यत्र न स्यादेकमपि ध्र वपदं तत्रैकं भङग विधज्य द्वयादयो भङ्गा एव द्रष्टव्या इति भावः । इत्थमेवोत्तरत्रापि त्रि-चतुः-पश्चाद्यभ्र वपदेषु योज्यमिति । अथास्य प्रकृते योजना क्रियते-ओघतः सप्तमूलप्रकृतीनां प्रत्येकमसंख्यभागवृद्धिहानिलक्षणे द्वे पदे ध्रुवे अभिहिते, शेषाणि संख्येयभागवृद्धिहानिसंख्येयगुणवृद्धिहान्यसंख्यगुणवृद्धिहानिलक्षणानि षट पदानि पुनरध्रुवाणि दर्शितानि; द्वे पदे तु प्राग्विहितातिदेशलब्धे, तत्राऽवस्थानलक्षण For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762