Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 709
________________ ६३६ ] मूलपइबंधो [ स्थितिबन्धस्थानेष्वभ्यवसायस्थापना मन्दतम- मन्दतर- मन्द- तीव्र - तीव्रतरादिक्रमेण स्थापितानि स्थितिबन्धाध्यवसाय स्थानानि प्रथमम् द्वितीः तृ० च० पञ्चमं जघन्यस्थितिबन्धे हेतुभूताध्यवसाय० । ० ० ० ० प्रथमात्पश्चमान्तानि षष्ठाद् द्वादशान्तानि त्रयोदशाद् द्वाविंशतितमान्तानि ६ ००००००० उ श्ङ ०००००००००० उ ६ Jain Education International १२ पू २ श् त्रयोविंशतितमात् पञ्चत्रिंशत्तमान्तानि ००००००००००००० त्रिसमयाधिके ७४ ० समयाधिके जघन्यस्थितिबन्धे द्विसमयाधिके जघन्यस्थितिबन्धे १०० त्रिंशत्तमाद् द्विपञ्चाशत्तमान्तानि ००००००००००००००००० चतुःसमयाधिके उ ५ ५२ त्रिपञ्चाशत्तमात् त्रिसप्ततितमान्तानि ००००००००००००००००००००० पश्चसमयाधिके ७३ 33 86 चतुःसप्ततितमान्नवनवतितमान्तानि ०००००००००००००००००००००००००० षट्समयाधिके १३० शततमात् त्रिंशदुत्तरशततमान्तानि " For Private & Personal Use Only " 31 " " در ००००००००००००००००००००००००००००००० सप्त, एवं यावत् उत्कृष्टस्थितिबन्धे ॥ नन्वनुष्टिप्रस्तावे किमनेन समयसमयोत्तरेषु स्थितिबन्धस्थानेष्वपूर्वाऽपूर्वस्थितिबन्धाध्यवसायस्थानानां प्रतिपादनेन ? इति चेद्, उच्यते - अनुकृष्टिर्हि प्रस्तुतत्वात्स्थितिबन्धाध्यवसायस्थानानामन्यान्यस्थितिबन्धस्थानेष्वनुवर्तनरूपा, उक्तं च कर्मप्रकृतिचूर्णिविशेष वृत्तौ श्रीमन्मुनिचन्द्रसूरितल्लजै:- "अनुकृष्टिः अनुवर्तनाऽनुगम इत्येकोऽर्थः " इति । विवक्षितस्थितिबन्धप्रायोग्याध्यवसायस्थानानि ततः समयाद्यधिके समयादिना हीने वा स्थितिबन्धेऽनुवर्तन्ते न वेत्यनुकृष्टिप्ररूपणाविषयः स्थितिबन्धाध्यवसायस्थानानि तु तत्तद्बन्धप्रायोग्यमेकं किञ्चित् स्थितिबन्धस्थानं विहाय नान्यत्रानुवर्तन्ते, प्रत्येकं स्थितिबन्धस्थानेष्वपूर्वाणामेव स्थितिबन्धाध्यवसायानां हेतुत्वात् । उक्तं च कर्मप्रकृतिस्थितिबन्धचूर्णै— "अणुकड्ढीए णाणावरणिजस्स जहणियाठितीए जाणि ठितिबंधज्झवसाणद्वाणाणि तेहितो बितियाए ठितीए अपुव्वाणि, एवं अपुव्त्राणि, अपुव्वाणि जाव उक्कस्सियाए ठितीए अपुव्वाणि ठितिबंधज्झवसाणट्टाणाणि । एवं सव्वकम्माणं । " इति । महाबन्धकारैरप्येवमेवोक्तम् । तथा च तद्वचनम् - "अणुकsढी णाणावरणियस्स जहणियार ठिदीए ट्ठिदिबंधज्झवसाणट्ठाणाणि याणि ताणि बिदियाए द्विदीए ट्ठिदिबंधझवसाणट्टाणाणि अपुत्राणि । बिदियाए द्विदीए हिदिबंधज्झवसाणट्टाणाणि याणि ताणि तदियाए द्विदीए द्विदिबंधज्झत्रसाणद्वाणाणि अपुत्र्त्राणि य । एवं च अपुव्वाणि यात्र उक्कस्सियार द्वितित्ति । एवं सत्तण्ह कम्माणं । " इति । www.jainelibrary.org

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762