SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ६३६ ] मूलपइबंधो [ स्थितिबन्धस्थानेष्वभ्यवसायस्थापना मन्दतम- मन्दतर- मन्द- तीव्र - तीव्रतरादिक्रमेण स्थापितानि स्थितिबन्धाध्यवसाय स्थानानि प्रथमम् द्वितीः तृ० च० पञ्चमं जघन्यस्थितिबन्धे हेतुभूताध्यवसाय० । ० ० ० ० प्रथमात्पश्चमान्तानि षष्ठाद् द्वादशान्तानि त्रयोदशाद् द्वाविंशतितमान्तानि ६ ००००००० उ श्ङ ०००००००००० उ ६ Jain Education International १२ पू २ श् त्रयोविंशतितमात् पञ्चत्रिंशत्तमान्तानि ००००००००००००० त्रिसमयाधिके ७४ ० समयाधिके जघन्यस्थितिबन्धे द्विसमयाधिके जघन्यस्थितिबन्धे १०० त्रिंशत्तमाद् द्विपञ्चाशत्तमान्तानि ००००००००००००००००० चतुःसमयाधिके उ ५ ५२ त्रिपञ्चाशत्तमात् त्रिसप्ततितमान्तानि ००००००००००००००००००००० पश्चसमयाधिके ७३ 33 86 चतुःसप्ततितमान्नवनवतितमान्तानि ०००००००००००००००००००००००००० षट्समयाधिके १३० शततमात् त्रिंशदुत्तरशततमान्तानि " For Private & Personal Use Only " 31 " " در ००००००००००००००००००००००००००००००० सप्त, एवं यावत् उत्कृष्टस्थितिबन्धे ॥ नन्वनुष्टिप्रस्तावे किमनेन समयसमयोत्तरेषु स्थितिबन्धस्थानेष्वपूर्वाऽपूर्वस्थितिबन्धाध्यवसायस्थानानां प्रतिपादनेन ? इति चेद्, उच्यते - अनुकृष्टिर्हि प्रस्तुतत्वात्स्थितिबन्धाध्यवसायस्थानानामन्यान्यस्थितिबन्धस्थानेष्वनुवर्तनरूपा, उक्तं च कर्मप्रकृतिचूर्णिविशेष वृत्तौ श्रीमन्मुनिचन्द्रसूरितल्लजै:- "अनुकृष्टिः अनुवर्तनाऽनुगम इत्येकोऽर्थः " इति । विवक्षितस्थितिबन्धप्रायोग्याध्यवसायस्थानानि ततः समयाद्यधिके समयादिना हीने वा स्थितिबन्धेऽनुवर्तन्ते न वेत्यनुकृष्टिप्ररूपणाविषयः स्थितिबन्धाध्यवसायस्थानानि तु तत्तद्बन्धप्रायोग्यमेकं किञ्चित् स्थितिबन्धस्थानं विहाय नान्यत्रानुवर्तन्ते, प्रत्येकं स्थितिबन्धस्थानेष्वपूर्वाणामेव स्थितिबन्धाध्यवसायानां हेतुत्वात् । उक्तं च कर्मप्रकृतिस्थितिबन्धचूर्णै— "अणुकड्ढीए णाणावरणिजस्स जहणियाठितीए जाणि ठितिबंधज्झवसाणद्वाणाणि तेहितो बितियाए ठितीए अपुव्वाणि, एवं अपुव्त्राणि, अपुव्वाणि जाव उक्कस्सियाए ठितीए अपुव्वाणि ठितिबंधज्झवसाणट्टाणाणि । एवं सव्वकम्माणं । " इति । महाबन्धकारैरप्येवमेवोक्तम् । तथा च तद्वचनम् - "अणुकsढी णाणावरणियस्स जहणियार ठिदीए ट्ठिदिबंधज्झवसाणट्ठाणाणि याणि ताणि बिदियाए द्विदीए ट्ठिदिबंधझवसाणट्टाणाणि अपुत्राणि । बिदियाए द्विदीए हिदिबंधज्झवसाणट्टाणाणि याणि ताणि तदियाए द्विदीए द्विदिबंधज्झत्रसाणद्वाणाणि अपुत्र्त्राणि य । एवं च अपुव्वाणि यात्र उक्कस्सियार द्वितित्ति । एवं सत्तण्ह कम्माणं । " इति । www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy