Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
५५४]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वसंख्यगुणस्थितिवृद्धिहानि. जासु खु मग्गणासु अस्थि असंखगुणवड्ढिहाणीओ। सत्तण्हं कम्माणं तासुखलु ताण ओघव ॥७४५॥ णवरि सुरो णत्थि तिणर-पणमणवय-उरल-थी-णपुसेसु।
गयवेए मणणाणे संयम-सामइअ-छेएसु ॥७४६॥ (प्रे०) “जासुखु” इत्यादि, आदेशचिन्तायां यासु मनुष्यगत्योधादिमार्गणासु 'सत्तण्हं कम्मोणं" ति आयुर्वर्जसप्तान्यतमानां मूलकर्मणाम् "अत्थि असंखगुणवड्ढिहाणीओ" त्ति असंख्यगुणवृद्धिरसंख्यगुणहानिश्च स्तः, असंख्यगुणवृद्धिहान्योः प्राक सत्पदद्वारेऽस्तित्वं प्रतिपादितमिति भावः । “तासु खलु ताण ओघव्य" ति तासु मनुष्यगत्योघादिमार्गणासु "ताण" त्ति बहुवचनान्तनिर्देशः प्राकृतत्वात् , ततस्तयोः सप्तप्रकृतिस्थितिबन्धविषययोरसंख्यगुणवृद्धिहान्योः प्रत्येकम् “ओघव्व" ति ओघवत् , स्वामिन इति गम्यते, स्वामित्वप्ररूपणस्याविकृतत्वात् । इत्थमतिदिष्टे कासुचिन्मार्गगासु याऽतिसक्तिस्तां निराचिकी राह-"णवरि सुरो णत्थि" त्यादि, 'नवरं'-परमयमत्रापवादः । क इत्याह-"सुरो णत्थि" ति ओघनरूपणायां सप्तानामसंख्यगुणवृद्धवन्धकः प्रपतन्नुपशमक इव भवप्रथमवसमयी सुरोऽपि कथितः, किन्तु सः 'सुरः'-देवः प्रकृतेऽसंख्यगुणवृद्धः स्वामी 'नास्ति'-न भवति । किं मनुष्यगत्योधादि चतुश्चत्वारिंशन्मार्गणास्वप्युत कासुचिदेवेत्याह-"तिणरपणमणवये'त्यादि, अपर्याप्तभेदवर्जेषु त्रिषु नरगतिमार्गणाभेदेषु, पञ्चशब्दस्य मनोवचसोः प्रत्येकं योजनात्पञ्चमनोयोग-पञ्चव बोयोगो-दारिककाययोग-स्त्रीवेदनपुंसकवेदमार्गणाभेदेषु, गतवेदमार्गणायां, मनःपर्यवज्ञानमार्गणायां, संयमोघ-सामायिकसंयमछेदोपस्थापनसंयममार्गणास्वित्येतास्वेकविंशतिमार्गणास्वेव, न पुनस्तदन्यातु पञ्चेन्द्रियोष-पर्याप्तपञ्चेन्द्रिय-त्रसौघ-पर्याप्तत्रसकाय-काययोगसामान्य-पुवेद-कषायचतुष्क-मत्यादित्रिशान-चक्षुरादित्रिदर्शन-शुकलेश्या-भव्य-सम्यक्त्वोध-क्षायिकसम्यक्त्वो-पशमिकसम्यक्त्व-संया-ऽऽहारिरूपासु त्रयोविंशतिमार्गणास्वपीत्यर्थः । एतासु त्रयोविंशतिमार्गणासु तु सर्वथैव निरपवादमोघवदिति भावः । कुत एवम् ? उच्यते, उपशमश्रेणौ भवक्षयेण देवगतावुत्पादेऽपि तत्रानन्तरोक्तपञ्चेन्द्रियोषादित्रयोविंशतिमार्गणानामविच्छिन्नतया प्रवर्तनात् , पूर्वोक्तानां मनुष्यगत्योघादिमार्गणानां तु मनुष्यभवसमाप्त्या सममेव विच्छेदाच्चेति ।।७४५-७४६॥
तदेवं यासु मार्गणासु ज्ञानावरणादीनामन्यतमस्यासंख्यगुणवृद्धि हानिपदे सद्भूते तासु तयोः स्वामिनोऽभिहिताः । साम्प्रतमुक्त शेषवृद्धिहानीनां स्वामिनोऽपि यासु मार्गणास्वोघवद्भवन्ति तास्वपि लाघवार्थमतिदेशेनैव तान् दर्शयन्नाह
तिरिये तसम्मि काये णपुंसगम्मि य कसायचउगे य । अण्णाणदुगे अयते अणयण-अपसत्थलेसासु॥७४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762