Book Title: Tattvarthshlokavartikalankar Part 7
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri
View full book text ________________
दशमोऽध्यायः
४०५)
तदभिधानमिति न चोद्यं केवलस्योत्पादस्यात्मलाभलक्षणत्वात् । आत्मलाभस्यान्तर्म लक्षयहेतुकस्य मोक्षत्वव्यवस्थानान् जीवस्याज्ञानव्यवच्छेदात् सर्वथाप्यभावात् किंचित्करत्वव्यव च्छेदवत् । तथाचोक्तम्
आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्भलक्षयात् ॥ नाभावं नाप्यचैतन्यं न चैतन्यमनर्थकम् । इति
कि पुनः केवलमत्राभिप्रेतं ? निःशेष मोहक्षयादनंतप्रशमसुखं केवलं सांसारिकसुखेन दुःखानुषक्तेन रहितत्वात्, ज्ञानदर्शनावरणान्तरायक्षयाच्च अनन्तं ज्ञानदर्शनं वीर्य - मभयदानादि च केवलं क्षायोपशमिकाज्ञानादिविविक्तत्वात् न चैतद्विरुद्धं नवानां केवललब्धीनामुपदेशात् । मोहादिप्रक्षयः कुतः सिद्धः ? इति चेदुच्यते, -
मोहादिप्रक्षयः सिद्धः परमः क्वचिदात्मनि ॥ प्रकृष्यमाणरूपत्वान्माणिक्यादौ मलादिवत् ।
ततः प्रोक्तं केवलं सर्वार्थगोचरं किंचिद्दर्शनं ज्ञानं चेति । सूत्रे वृत्तिप्रसंगो लघ्वर्थमिति चेत्र, क्रमेण क्षयज्ञापनार्थत्वात् मोहादीनां तत्क्षयो हेतुः केवलोत्पत्तेरिति हेतुलक्षण विभक्तिनिर्देशः । एतदेवाह -
पूर्वं मोहक्षयो ज्ञानावरणादित्रयक्षयः तदनन्तरमित्येतद्वृत्य निर्देशतो मतं घातिसंघातनिर्घाता देवं केवलमात्मनः, स्वरूपं मुख्यमुद्भूतिस्तल्लब्धिर्मुक्तिरर्हतां ॥ इतरच केवलस्य प्राधान्यमित्याह,
तस्यां सत्यां मुमुक्षूणां मुक्तिमार्गोपदेशनात् । सिद्धयेदिति प्रधानत्वं केवलस्येति पूर्ववाक्
11
कुतः पुनः मोहादीनां क्षय इति चेदुच्यते " सजीवस्यात्मविशुद्धि विशेषात् । असंयत सम्यग्दृष्टचादिगुणस्थाने वेदकसम्यक्त्व क्षायिकदर्शनचारित्रपरिणामविशेषात् क्रमशोऽशुभेतर कर्मप्रकृतिक्षपणनिबन्धनादित्यर्थः ।
इन वार्त्तिकों और भाष्यका अर्थ यों है कि मोहके क्षयसे और ज्ञानावरण, दर्शनावरण, तथा अन्तराय कर्मोंके क्षयसे केवलज्ञान उपजता है । ऐसा सूत्रार्थ होनेपर
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498