________________
संपुटेऽस्मिन् सर्वार्थसिद्धौ तत्र तत्र दृश्यमानानां ग्रन्थकृत्प्रणीत
संग्रहकारिकार्धानां अकारादिवर्णक्रमेण सूचनी
सग्रहकारिकार्धानि
पु.सं. पति.सं.
81
B अचिन्त्यमिदमित्येके चिन्तनश्रमभीरवः
17 A अणोरणीयान्महतो महीयानित्यनुश्रवः ... 172 A अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना
255 A अनुभूत्यादिहेतूनामभावेऽपि तथा यदि B अन्तर्भावबहिर्भावविवादस्त्विह निष्फलः ... 2:26 B अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् । 14 B अप्रामाण्यस्वतस्सिद्धिमुद्रित्यनया गिरा .... 228 A अविधेयमनाधेयमशेषमधिकं समम्
210 B अस्पर्शत्वात्तथाभूतं विभु वाऽविभु वाऽस्ति नः 16
आ A आकाशव्यतिभेदादेरसंभाव्यस्य चोदना ... B आकाशादिकमिच्छद्भिरनिच्छद्भिश्च दुर्वचा .... 16 A आगमादात्मानां सिद्धावीश्वरस्य तु किं पुनः...... 107
! 0 or How cr coo6po For
16
23
Bइच्छासंतत्यनादित्वान्न च मूलक्षयः क्वचित् . 148 B इति चान्धस्य जात्यन्धयष्टिदानोपमं विदुः ... 226 13 B इति तद्बोधबाधार्थी तनिषेधेऽपि न क्षमः ... 317 B इति वाणास्सार्वश्यं लभन्तां तनिषेधतः .... B इति मध्यमशिक्षा च स्वविधिक्षेपखण्डिता .. 2359 अत्र A इत्यङ्कितानि सग्रहकारिकापूर्वार्धानि. B इत्यङ्कितानि तूत्तरार्धानीति ज्ञेयम् .
31