Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 417
________________ 326 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे तत्त्वमुक्ताकलापः गङ्गाम्भः पञ्चगव्य प्रभृतिवदवदन्न [नायक पावनत्वादि तस्य । तच्छ्रुत्यादिप्रतीपं यदपि च फलदं दर्शितं निष्प्रसादं सर्वार्थसिद्धिः ; कुप्यन्ति तृप्यन्ति च तथाऽपि न तथा परः पुरुषः ; निरपेक्षत्वात् सर्वभूतसुहृत्त्वाच्च । अतस्तस्मिन् प्रसादको पव्यपदेशौ भाक्तौ तदुपचारापचारशक्तित एवानुकूल प्रतिकूलसंपत्ति: । पावनत्वं मोक्षप्रदत्वं च तस्य "यस्य देवे परा भक्तिः" इत्यादिस्वारस्याद्गङ्गोदकादेखि स्वविहितविषयानुष्ठानसामर्थ्यास्यादिति । इमं पक्ष पण्डित रूपपदव्या प्रतिक्षिपति - तदिति । " घातुः प्रसादात् " " मत्प्रसादात् " " इति श्रुतिः स्मृतिश्चेह प्रख्यापिता । अत्र च मुख्ये संभवति न गौणत्वकल्पना न्याय्या 1 प्रशस्तवस्तुविषयतत्तत्कर्मशक्त्यैव फलसिद्धिरित्युक्तं प्रतिवक्ति - यदपीति । निष्प्रसादम् - आराध्यप्रसादनिरपेक्षमित्यर्थः । आनन्ददायिनी किं च सापेक्षम्य ह्युपचारापचाराभ्यां प्रीतिकोपौ न चैवं परा देवतेत्याहनिरपेक्षत्वादिति । निरपेक्षस्यापि चेत् प्रीत्याद्यभ्युपगमः, तदा च प्रीतिरेव ' स्वस्यात् न कर्मत इति कर्मवैयर्थ्यमित्याह -- सर्वभूतेति । कर्मशक्तिरेव फलदेत्याह – अत इति । अनुकूलफलमैश्वर्यादि । पावनत्वं सर्वकर्मनिवर्तकत्वम्। यस्य देवेत्यादि । यथा गुरुभक्तेः शास्त्रज्ञान हेतुत्वं न दृष्टमुखन ज्ञानकारणं, तथा देवताभक्तिरपीत्यर्थः । पण्डितरूप:1 इत्यादिश्रुतिरिह-पा. 2 36 स्वत स्यात् ' इत्यत्र पाठस्स्यात् 'अत्र ' हेतुत्वेन' इति पाठे कथचिद्योज्यम्. णकल्प- पा. 4 ;

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426