Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 416
________________ सरः ३] निरपेक्षस्येश्वरस्य प्रसादादिक नास्तीतिमतस्यानुवाद. तत्खण्डन च 325 तत्त्वमुक्ताकलापः स्वीकृत्येशानतत्त्वं कतिचन जहतस्तत्प्रसादा. दिसायं सर्वार्थसिद्धिः गुणादिपौष्कल्यमाह , न तु श्रौती कामनां निरुन्ध्यात् । विधिनिषेधविरोधशमनं च प्रागेव स्थापितम् । तदिह सर्व काम्यविषयाप्रतिहतानन्याधीनेच्छावानीश्वरः ; जीवस्तु न तथा । ईप्सितालाभजनितदुःखं च क्षेत्रज्ञस्यैव ; नित्यमुक्तश्वराणां तदलाम एव नास्तीति नियमः ॥ ७८ ।। इति ईश्वरस्येच्छावत्त्वसिद्धिः. अथ प्रस्तुतानुबद्धं पण्डितमन्यप्रलपितं प्रदर्शयतिस्वीकृत्येति । अयमत्राभिसन्धिः-यद्यपि राजादिवत्कर्मवश्या देवताः आनन्ददायिनी विरोधात् कामवाक्यं कामना न प्रतिपादयतीत्यत्राह-~-विधिनिषेधतिः एवं चाप्तकामादिवाक्यार्थमाह-तदिहति । अप्रतिहतेत्यनेन व्यावर्त्य दर्शयति- ईप्सितेति । अनन्याधीनेत्यनेन व्यावर्त्य दर्शयतिनित्यमुक्तेति । ईश्वरग्रहण तु तावन्मात्रेण माधारण्यप्रदर्शनेन भेदप्रदशनार्थम् । मूलं-अनुमितिशरणानां, अनुमानैकनिष्ठानां वैशेषिकादीना, अनीका सेना, तदग्रगानामित्यर्थः ।। ७८ ।। ईश्वरस्येच्छावत्वम्. अवसरसंगतिमाह --- अथ प्रस्तुतानुबद्धमिति ! हेत्वनुक्तेराहअयमत्रेति । यद्यपीति ! कर्माधीनत्वात् प्रीतिकोपयोरिति भावः । 1 कार्यविष-पा. प्रकृता-पा. 'बन्ध-पा.

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426