Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 366
________________ सरः ३] अव्यक्ततमोमध्यगेश्वरमुक्तभोगस्थानकल्मायादवप्रकाशमतानुवादत्तन्निरासश्च 275 सर्वार्थसिद्धिः " अक्षरे परमे व्योमन् " इत्यव्यक्ततमसोरन्तरालेऽधीतस्त्रिगुणपरिणतिविशेष ईश्वरस्य मुक्तानां च भोगस्थानतयाऽऽन्नायत इति यादवप्रकाशोतं युक्तम्, अक्षरशब्दप्रत्यभिज्ञानस्यात्र बाघकाभावात् , शुद्धसत्त्वव्यपदेशस्य रजस्तमसोरभिभूततयोपपत्तः, अप्राकृतस्थानक्लप्तौ च गौरवात्, तत्रापि पृथिव्यादिभेदाभ्युपगमेन प्राकृतत्व ज्ञायत इति । अत्र ब्रूमः --अक्षरशब्दप्रत्यभिज्ञामात्र त्वतिप्रसञ्जकम् । अस्ति चात्र " परमे व्योमन् " इति समभिव्याहारो बाधकः ; न हि तमोनन्तरस्याक्षरस्य व्योमत्वम् ; उपचारस्तु गत्यभावे । अम्मत्पक्षे त्वक्षरपरमविशेषणाभ्यां प्रसिद्धव्योमवैलक्षण्यं युक्तम् । नच स्थाना आनन्ददायिनी स्थान" इति व्यपदेशः कथम् ? प्राकृतत्वेन रजस्तमोमिश्रत्वादित्यत्राहशुद्धसत्त्वेति । ननु गौणव्यपदेशो दोष इत्यत्राह-अप्राकृतेति । ननु प्रामाणिकत्वान्न दोष इत्यत्राह-तत्रापीति । प्राकृतत्व एव प्रमाणमिति भावः । अत्र किमक्षरशब्दमात्रप्रत्यभिज्ञा विवक्षिता, उत बाधकामावसहिता, यद्वा साधकान्तरसहिता, नाद्य इत्याहअक्षरेति । अक्षरशब्दस्य वर्णादावपि प्रयुक्तरेकान्ततः प्रत्यभिज्ञा न भवतीति भावः । न द्वितीय इत्याह-आस्ति चेति । तदेवोपपादयति-न हीति । तमोनन्तरस्य " अक्षरं तमसि" इति तमस्सनिहितस्येत्यर्थः । तस्य व्योमशब्दवाच्यत्वाभावादिति भावः । तृतीयं दूषयति-अस्मत्पक्ष इति । यथा परशब्दादिविशेषणमहिन्ना प्रसिद्धजीवविलक्षणस्येश्वरस्यात्मत्वं, यथा वा प्रथमविशेषणमहिम्ना "वषट्कर्तुः प्रथमभक्षः” इत्यात्य भक्षान्तरत्वं तथाऽत्रापीति न तव 1 न तत्साध-ग. 18*

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426