Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
300
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
व्यूहेषु कैमत्यदिषु विभवेष्वपि के
पूर्ण
तत्त्वमुक्ताकलापः व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्य मात्रा
सर्वार्थसिद्धिः व्ययात्मा" इत्यादिप्रसिद्धमिह प्रतिसन्धेयम् । प्रतिनियतगुणद्वन्द्वोक्तेरन्यथासिद्धिमाह-व्यूह इति । अयं भावः
निगूहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् । पाड्गुण्यस्य तथाभूतसमाधिस्थोपयोगतः ।।
मोहनशक्त्या मनुष्यादिसजातीयशङ्कास्पदेषु विभवेष्वपि हि सिद्ध षाड्गुण्यम् । व्यूहेषु कैमुत्यसिद्धम् । सर्वेष्वपि हि भगवत्त्वं पूर्णत्वं च प्रख्याप्यते । संकर्षणादौ व्यवस्थया गुणद्वन्द्वाभिव्यक्ते गुणचतुष्कान्तराणामनभिव्यक्तेश्च विशेषनिर्देशोपपत्तिरिति । “न कर्मणा वर्धते नो कनीयान् " स न साधुना कर्मणा भूयान् नो एवा
आनन्ददायिनी व्यवस्थायाश्चानुपपत्तरिति भावः । 'अजोऽपि सन् ' इति गीतायां स्पष्टमुक्तरित्यर्थः । ननु षाड्गुण्यं क्वचिदभिव्यक्तं चेत् सर्वदा सर्वत्राभिव्याक्तः स्यात् । न चेत्कदाचिदपि कुत्रापि न स्यात् । न च जीवापहतपाप्मत्वादितुल्यता, जीवेऽभिभावककर्म सत्त्वेन तदुपपत्तेः । तद्वद्भगवतः कर्मवश्यत्वाभावादित्याह-अयं भाव इति । तथाचानभिव्यक्तेरन्यकारणत्वान्न भगवतः कर्मवश्यत्वमिति भावः । निगृहनं चेति । षड्गुणस्य षण्णां गुणानां मध्ये, पात्रादित्वात साधुः । चतुष्काणां चतुर्णा निगूहनम् । स्वार्थिकः कः । द्वंद्वानां-क्रमेण द्वयोरि. त्यर्थः। समाधिस्थोपयोगतः-तथाभूतसमाधिनिष्ठपुरुषानुग्रहायेत्यर्थः । भगवत्वं षाड्गुण्यम् । सर्वत्र पूर्णत्वे प्रमाणमाह-न कर्मणा वर्धत
1 नो चे-ग. सत्त्वे तदु-ग.

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426