Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 392
________________ सरः ३] व्यूहरूपेषु गुणषट्कसत्त्वेऽपि गुणद्वयाभिधानस्य तन्मात्राविष्करणाभिप्रायकता 301 तत्त्वमुक्ताकलापः दृद्धिह्रासाद्यभावात् स हि भवति सदा पूर्णपाड्गुण्यशाली ॥ ६९ ॥ शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि सकर्षणादौ सर्वार्थसिद्धिः साधुना कनीयान्" “अन्यूनश्चाप्यवृद्धश्च" इत्यादिश्रुतिस्मृतिबलेन वृद्धिहासाद्यभावात् व्यूहादिषु गुणकात्लर्चमाह--वृद्धीति ॥ ६९ ।। इति परव्यूहादिपञ्चरूपस्यापि पूर्णपाड्गुण्यवत्त्वम्, उक्तेषु व्यूहेषु क्रमाच्छास्त्रप्रवर्तनधर्मनयनतत्त्वगमनरूपमुपकारत्रयं जीवमनोहङ्कारेष्वभिमानत्रय संहारसृष्टिरक्षारूपललिात्रय च व्यपदिश्यते ; तत्र प्रथमत्रिके व्यवस्थानुपपत्तिचोद्य सुपरिहरमित्यभिप्रायेणाह-शास्त्रादीनामिति । द्वितीयतृतीयत्रिके विरोधं पििजहीर्घ आनन्ददायिनी इति । व्यूहादिष्विति । अवतारस्य सत्यत्वमजहत्स्वस्वभावतेत्यादिकमनुसंधेयम् । मूलं-तदुचितसमये यदा यदा हि धर्मस्य । हत्यदिनोक्तसमये, विग्रहांशैः स ' उज्जहारात्मनः केशौ सितकृष्णौ' इत्यादिकमनुसन्धेयम् । स्वेच्छात इत्यादि । ' स्वेच्छामात्रनिदानता' इत्यादिकमिहानुसधेयम् ॥ ६९ ॥ परव्यूहादिपञ्चरूपस्यापि पूर्णपाड्गुण्यवत्त्वम्. प्रसंगस्संगतिः। शास्त्रप्रवर्तनं-.1 तदुपदेश । धर्मनयनं धर्माचारः। तत्त्वगमनं-तत्त्वप्रेरणम् । तत्रेति । शरीरव्यापारत्वेन 1 शास्त्रप्रयोक्तुपदेशः- ग.

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426