Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३] नित्यविभूतेस्स्वप्रकाशत्वेन सा बद्धान् प्रत्ययवभासेनेत्याक्षेपस्य परिहार 285
सर्वार्थसिद्धिः स्वधर्मो वा ? पूर्वत्र स्वप्रकाशत्वहानिः । उत्तरत्रानादिरागन्तुको वा ? आये बद्धान् प्रत्यप्यनादिरिति भानप्रसङ्गो दुरि । द्वितीये कारणानिरूपणादसभवः । मैवम् ; न ह्या गन्तूनां सर्वेषां विशेषकारणमस्माभिर्विविच्यते । न चास्मदविवेचितामति नास्ति ; अतिप्रसङ्गात् । सामान्यकारणं तु विश्वकर्तुरिच्छादिक श्रुतमेव । अत एव हि नित्यानां मुक्तानां च स्वच्छन्दचिकीर्षासन्ततिभेदसिद्धिरिति ।। ६३ ॥
इति नित्यविभूतेरजडत्वपक्षोपपत्तिः.
आनन्ददायिनी नित्यविभूतिगोचरधर्मः । स्वधर्म:--नित्यविभूतिधर्मः । अत्र किं विशेषकारणानिरूपणं विवक्षित, यद्वा सामान्य कारण निरूपणं, नाद्य इत्याह-न ह्यागन्तूनामिति । अतिप्रसङ्गादिति । विद्युदादेर्जन्यत्वाभावप्रसङ्गादिति भाव. । द्वितीय आह सामान्येति । वस्तुतोऽप्राकृतकार्ये भगवदिच्छैव विशेष कारण तदतिरिक्त तु नापेक्ष्यमित्याहअत एव हीति । विश्वकर्तुरिच्छात इत्यर्थः । मूलं--चुलुकयति --- विषयीकरोति । न विलसति-न प्रकाशते । मतिविभवः-मतिविभुत्वम् ॥ ६३ ॥
नित्यविभूतेरजडत्वपक्षोपपत्तिः.
1गन्तुकाना-पा
इत्यत्राह-ग.

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426