Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 386
________________ सर ३] भगवद्विग्रहादिविषयकविधिनिषेधयोविषयभेदादविरोधसमर्थनम् 295 तत्त्वमुक्ताकलापः कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥ ६ ॥ सर्वार्थसिद्धिः मप्याह-कल्याणैरिति । एतेनापच्छेदन्यायस्यात्र दूरनिरम्तत्वं सूच्यते॥६७॥ इति विग्रहादिविधिनिषेधविरोधप्रशमनम्. आनन्ददायिनी 1 इत्यादिश्रुतयः । एतेनेति । पदाहवनीयन्यायविषयत्वादिति भावः । रूपमित्यादिमूलं-रूपं-विग्रहः । स्थानं वैकुण्ठादि । आयुधं चक्रादि । आख्या वासुदेवादिसमाख्या । जनिः उत्पत्तिः । लयः अतिसूक्ष्मावस्था । विधृतिः जगद्धारणम् । व्यापृतिः सृष्टिव्यापारः ॥ ६७ ॥ विग्रहादिविधिनिषेधविरोधप्रशमनम् 1 इत्यादिन्यः श्रु-ग.

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426