Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
294
सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः
रूपस्थानायुधाख्याजनिलयविधृतिव्यापुनी -
[ नायक
च्छागुणादे
विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्य
द्विरोधौ ।
इत्थंभूते निषेधः क्वचिदपि न विधिं बाधते
सावकाशः
सर्वार्थसिद्धिः
ये तु मन्यन्ते - परस्य ब्रह्मणो विग्रहादिषु विधिनिषेधौ दृश्येते तत्र निषेधप्राबल्याद्विनामन्यार्थत्वमिति तान् प्रत्याह - रूपेति । विषयद्वैतं विषयभेदः । तेन विधिनिषेधौ शाम्यद्विरोधौ । ततः किमि - त्यत्राह - इत्थमिति । इत्थंभूते - आलम्भादिवद्विशेष 'विधिलब्धसिद्धावित्यर्थः । एवमनभ्युपगमेऽतिप्रसङ्ग इति भावः । विधिनिषेधयोरत्र विषयभेदं विवृण्वन् तस्यैकश्रुतिपठितत्वेन न्यायनिरपेक्षप्रसिद्धिआनन्ददायिनी
' आक्षेपसङ्गतिमाह – ये तु मन्यन्त इति । विषयद्वैतमिति । द्वयोर्भावो द्विता, द्वितैव द्वैतं, स्वार्थे प्रज्ञादित्वादण् । केचित्तु द्वितायास्सम्बन्धी भेदो द्वैतमित्याहुः । एकश्रुतिपठितत्वेनेति ।
' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । ' " पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च "
' विधिसिद्धा-पा,
- आक्षेपिकी संगतिरित्याह-ग,

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426