Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 347
________________ 256 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः दोषोत्थत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं सर्वार्थसिद्धिः अत्र कैश्चिदनाकलिततर्कतन्त्रगतिभिः प्रपञ्चलुण्टाकैरेवं प्रत्यवस्थितम्-दोषमूलत्वाविशेषेऽपि परत्वादद्वैतवाक्यजन्यं ज्ञानं प्रत्यक्षस्य बाधकम् , पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति । इति न्यायात् ; न चाविशेष. परस्य बाधकत्वं प्रतिरुन्ध्यात् , प्रमाणसिद्धत्वाविशेषेऽप्युद्गातृप्रतिहत्रपच्छेदयोयुगपदुभयसंभवे परस्य नैमित्तिकशास्त्रस्य बाधकत्वस्थापनात् ; अपेति च रज्जुसर्पभीतिः कस्यचिदनाप्तवाक्येनापि ; अतश्शास्त्रत : प्रत्यक्षबाधश्शक्य इति, तत्प्रतिक्षिपति-दोषोत्थत्वेति। अयं भावः -न हि सर्पभूदल नभ्रमयोरुपारतनस्य ___ आनन्ददायिनी पूर्वसङ्गतिमनुसृत्याह-अत्रेति । अविशेषत्वेऽप्युद्गातृप्रतिहत्रपच्छेदनिमित्तयोः शास्त्रयोः पौर्वापर्येणैव बाध्यबाबकभावः स्थापित इत्याह-प्रमाणसिद्धेति । ननु दाषमूलत्वे बाधकत्वं नापपद्यत इत्युक्तौ नेदमुत्तरम् , शास्त्रयोर्दोषमूलकत्वानभ्युपगमादित्यत्राह-अपैति चेति । नन्वनाप्तवाक्यस्य दोषोत्थस्याप्यपरत्वमात्रेण रज्जुसर्पघीबाधकत्वं दृष्टमिति चेत्तत्राह-अयं भाव इति । यत्र चानाप्तवाक्येन बाधः तत्रापि दोषमूलत्वज्ञानाभावेन प्रामाण्यभ्रमात् तज्ज्ञाने तु न 1 ज्ञाने न बाधक-क.

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426