Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
सरः ३] विश्वमिथ्यात्ववादिसिद्धान्ते वेदमोक्षस्वयंप्रकाशत्वादिषुविकल्पदोःस्थ्यकथनम् 271
तत्त्वमुक्ताकलापः साध्याऽसाध्याऽपि मुक्तिस्त्वदुपगमहता तत्सम चान्यदित्थं
सर्वार्थसिद्धिः सत्यत्वस्थापनं सिध्यदिति । प्रमाणत्वं तु तस्य सत्यमसत्यं वा ? आये ब्रह्मणः स्वरूपभूतमन्यद्वा ? नाद्यः, ब्रह्मणशब्दधर्मत्वायोगात् । न द्वितीयः, सदद्वैतव्याघातात् । असत्यत्वे तु वृत्तमेवोत्तरम् । मुक्तिश्च ब्रह्मण उपायसाध्या ? उत स्वरूपत्वादसाध्या वा? आये भावरूपा अभावरूपावा? पूर्वत्राद्वैतभङ्गः । उत्तरत्र सत्यमिथ्याप्रतियोगिकत्वविकल्पे प्राच्योऽपसिद्धान्तहतः ; पश्चिमम्तु प्रध्वंसमिथ्यात्वमपि स्थापयेदेव । अलब्धस्वरूपस्य हि प्रध्वंसोऽपि स्वरूपं न लभेत । एव स्वयंप्रकाशस्वादिषु स्वतस्सिद्धत्वान्यतस्सिद्धत्वादिविकल्पदौःस्थ्यं दुस्तरमित्याहतत्समं चान्यदिति । उक्तानुक्त तर्काणां मोघत्वं व्यञ्जयन्निगमयतिइत्थमिति । रक्षोभ्य इत्यनेन स्वव्याघातकमायापवर्तकत्व व्यज्यते ।
आनन्ददायिनी नुबन्धिनी । आद्यं दूषयति-प्रमाणत्वं विति। प्रमाणत्वमपीत्यर्थः । प्राच्यः सत्यप्रतियोगिकः, सत्यत्वानभ्युपगमादिति भावः । अलब्धेति । अन्यथा शशशृङ्गादेरपि ध्वंसप्रसङ्गादिति भावः । स्वयंप्रकाशत्वादीत्यादिशब्देन नित्यत्वादयो विवक्षिताः। स्वतस्सिद्धत्वे स्वयं प्रमितिर्न वा, प्रामाण्यं च व्यावहारिकं न वेत्यादिविकल्पे सर्वस्यापि स्वतस्सिद्धिप्रसङ्गः । परतस्सिद्धत्वेऽप्येवं प्रसङ्ग इति दुस्तरमिति भावः । ब्रह्म सत्यमसत्यं वा सधर्मकं निर्धर्मकं वेत्यादि विकल्प्य सत्यत्वे
1 लभते-पा. स्वतस्सिद्धत्वादि-पा. तर्काणाममोघ-पा. व्यज्यते । रघु--पा.

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426