Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
258
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः 'प्राबल्यं चेनिषेधः पर इति मुखरं तुर्यबौद्धस्य तूर्यम् ॥ ५६ ॥
सर्वार्थसिद्धिः व्याघातात् । तदिह स्वपक्षस्थापकदोषानाकलनमात्रेण बाह्यसिद्धान्ता विपश्चिद्विदितदोषाः किं न मिथ्या भवन्ति ? तद्वदिहापि बाधकदोषस्य सतः परामर्श अन्यथाऽपि वा बाध्यबाधकभावो दुर्घर्षण इति भावः । अनन्यगतिकापच्छेद न्यायनिदर्शनमात्रेण तुल्यस्यापि परस्य प्राबल्ये सर्वबाधकमाध्यमिकविजयतूर्य जोघुष्येतेत्याह-प्राबल्यमिति। निषेधः पर इत्येतावता तम्य प्राबल्यं चेदित्यन्वयः ॥ ५६ ॥
इति दोषसाम्ये परस्य बाधकत्वानुपपत्तिः.
आनन्ददायिनी निवर्तत इत्यर्थः। व्याघातादिति । जीवस्याणुत्वमहत्त्वादिविरुद्धाकारप्रसङ्गेन प्रपञ्चस्य सत्यत्वमिथ्यात्वशून्यत्वादिप्रसङ्गेन च व्याघात इत्यर्थः । अन्यथाऽपि परामर्शाभावेऽपि । अनन्यगतिकेति। दोषमूलत्वेऽपि परस्य बाधकत्वे सर्वनिषेध्यसापेक्षस्य माध्यमिकवाक्यस्याद्वैतवाक्यादपि परत्वेन ब्रह्मापि बाध्यतेति भावः। “निर्दोषत्वाभिमन्तृस्वसमायमतिभिः" इति म्लस्य निदोषत्वेनाभिमन्तारो ये स्वसमयिनः तेषां स्वसिद्धान्ते निर्दोषत्वाभिमानिनां मतिभिरित्यर्थः ॥ ५६ ॥
दोषसाम्ये परस्य बाधकत्वानुपपत्तिः.
1 प्रागल्भ्य-पा.
न्यायदर्श-पा.

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426