Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 335
________________ 244 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप [नायक. ___ सर्वार्थसिद्धिः क्रियाशेषत्वमेव मन्त्रार्थवादानां स्वार्थप्रहाणकारणम् . तथा सत्यतिप्रसङ्गात् । तावता त्वन्याथ स्वार्थबोधनं सिध्येत् । कचिच्च स्वाथप्रहाणं बाधादेव ; न त्वन्यशेषत्वात् । तथ व हि लोके वेदे च स्तुत्यादे दृष्टिः ; अनन्यपरेष्वपि " ब्रह्म वनं ब्रह्म स वृक्ष आसीत् । इत्यादिष्वर्थासभवे भाक्तो निर्देशः । ननु जगद्ब्रह्म सामानाधिकरण्येऽपि स्वरूोक्यविरोधात् वाधार्थतयोपचारः स्यात् , तन्न , श्रुतिस्मृतिशताबाधेन सभवन्त्यां गतौ विपरीतलक्षणाङ्गीकारायोगात् । व्याप्तिविशेषापेक्षया च सामानाधिकरण्यं व्यज्यते, “स भूमि विश्वतो वृत्वा, आनन्ददायिनी लोके गङ्गायां घोष इत्यादौ। वेदे 'ग्रावाणः प्लवन्ते' इत्यादौ । आदिशब्देनैन्द्रमन्त्रः कृष्णल अपयेत् इति विधिवाक्यं च सङ्ग्रह्यते । अनन्यपरेष्वपीति । तत्र भवन्मते बाधार्थपरत्वमभ्युपगम्यते ; तदङ्गीकारे जडाजडयोरैक्यबाध एव बीजम् । तथा ' तत्त्वमसि 'इत्यत्र स्वरूपलक्षणायां च । तथा च तात्पर्यवत्त्वेऽपि प्रत्यक्षविरोधे दौर्बल्यमित्यर्थः । ननु तर्हि त्वन्मतेऽपि 'सर्वं खलु' इत्यादिस्थले सर्वत्रान्यपरत्वस्यावश्यकत्वे बाधार्थसमानाधिकरण्यमेवाभ्युपगम्यतामित्याशङ्कते-नन्विति। बाघभिया स्वार्थ परित्यज्यान्यथार्थस्वीकारो यत्र तत्र स एव बाधः कथं स्वीकर्तुं शक्य इत्यत्राह-तन्नेति । अन्यथा गङ्गायां घोष इत्यादी घोषाधभावपरत्वं स्यादिति भावः । रक्त वस्त्र नलि वस्त्रामितिवदपृथक्सिद्धसम्बन्धेन सामानाधिकरण्यं मुख्यमेवेति न मुख्यार्थत्यागोऽपीत्यभिप्रायेणाह-व्याप्ति विशेषेति ।। 1 थेस्वार्थ-पा. व च लो-पा. ईष्टे -पा. + सर्वशून्यपर -ग. 5 इत्यत्राह-क.

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426