Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 48
________________ स्याद्वादपुष्पकलिका ३) क्षयोदीर्णस्या(उदीर्णस्य क्षयाद)नुदीर्णस्य चोपशमान्निर्वृत्तो मिश्रः = क्षायोपशमिकः। तत्र ज्ञानचतुष्कविभङ्गज्ञानचक्षरचक्षरवधिदर्शनानि देशविरतिः, सर्वविरतिः, क्षयोपशमिकसम्यक्त्वम्, दानादिलब्धिपञ्चकानि च क्षायोपशमिको भावः कालतः सादिसपर्यवसानोऽस्ति, अभव्यानामनाद्यपर्यवसानोऽस्ति। ४) उदयः शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं तेन निवृत्त औदयिकः। तत्र नारकादीनां नरकगत्यादिरौदयिकभावः सादिसपर्यवसानः, मिथ्यात्वादिक औदयिक भावो भव्यानामनादिसपर्यवसानः। एष एवाभव्यानाम् अनाद्यपर्यवसितोऽस्तीति। ५) परि = समन्तान्नामनं = जीवानामजीवानां च जीवाजीवत्वादिस्वरूपानुभवनं प्रति प्रह्वीभवनं = परिणामस्तेन निर्वृतः पारिणामिकः पञ्चमः। तत्र पुद्गलास्तिकाये व्यणुकादिः पारिणामको भावः। स कालतः सादिसपर्यवसानः। भव्यत्वं भव्यानामनादिसपर्यवसानः। अत्र चतुर्भङ्गीस्थापना। (सादि-सपर्यवसानः, अनादिसपर्यवसानः, सादि-अपर्यवसानः, अनादि-अपर्यवसानः) ६) षष्ठमः सन्निपात इति। एतेषां सन्निपातैः= व्यादिसंयोगान्निष्पन्नः सान्निपातिकभावः षष्ठमोऽस्ति। स च षड्विंशतिधा। तत्र विकसंयोगाद्दशः। तथाहि- औपशमिकक्षायिक- औपशमिकक्षायोपशमऔपशमिकऔदयिक-औपशमिकपारिणामिक-क्षायिकक्षायोपशमिक-क्षायिकऔदयिक-क्षायिकपारिणामिकक्षायोपशमऔपशमिक-क्षायोपशमपारिणामिक-औदयिकपारिणामिकाः। त्रिकसंयोगादश औपशमिकक्षायिकक्षायोपशमिक-औपशमिकक्षायिकऔदयिक-औपशमिकक्षायिकपारिणामिक-औपशमिकक्षायोपशमऔदयिक-औपशमिकक्षायोपशमिकपारिणामिक-औपशमिकऔदयिकपारिणामिक-क्षायिकक्षायोपशमिकऔदयिक-क्षायिकक्षायोपशमिकपारिणामिक-क्षायिकऔदयिक-पारिणामिकक्षायोपशमिकऔदयिकपारिणामिकाः। ___ चतुःसंयोगिकाः पञ्च औपशमिकक्षायिकक्षायोपशमिकऔदयिक-औपशमिकक्षायिकक्षायोपशमिकपारिणामिक-औपशमिकक्षायोपशमिकऔदयिकपारिणामिक-क्षायिकऔपशमिकऔदयिकपारिणामिकक्षायिकक्षायोपशमिकऔदयिकपारिणामिकाः। पञ्चसंयोगिक एकः-औपशमिकक्षायिकक्षायोपक्षमिक-औदयिकपारिणामिकः। एकत्वे सन्निपातो न भवति, द्विकादि-संयोगाभावादिति॥३७॥ [३६] अथैतद्गाथापञ्चकमाह[मूल] कैवल्यदर्शनज्ञानं तथा क्षायिकदर्शनम्। क्षयान्तरायचारित्रखगाः सन्त्युत्तराणि च॥३८॥ [मूल] शमदर्शनचारित्रौ युगलोपशमो भवेत्। ज्ञानाम्बुनिध्यज्ञानानि त्रिदर्शन-गृहस्थकाः॥३९॥ [मूल] संयमी मिश्रसम्यक्त्वदानादिशरलब्धयः। मिश्रभावोत्तरा भेदा भवन्त्यष्टादश श्रुतौ॥४०॥ [मूल] कषायसंयमज्ञानलेश्यासिद्धचतुर्गतिः। वेदमिथ्यात्वोत्तराः स्युरेकविंशतिधोदयः॥४१॥ [मूल] जीवभव्याभव्यभेदैः परिणामस्त्रिधा भवेत्। इमान्युत्तरभेदानि भावानां प्रविनिर्ममे॥४२॥ [नवमस्य जीवद्वारस्य दशमस्य अनुयोगद्वारस्य च उत्तरद्वाराणि] [३७] अथ जीवानुयोगद्वारगाथामाह १. इमे चोत्तरभेदा हि यह पाठ अधिक संगत है।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218