Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
षष्ठमं परिशिष्टम्
१३९
पिण्डितसङ्ग्रहः
पुद्गलाः
१९४
पुद्गलास्तिकायः प्रत्युपन्नम् प्रदेशत्वम् प्रमाणम्
० or woM
प्रमेयत्वम्
प्रमेयम् प्रवृत्तिव्यवहारः भव्यस्वभावः भूतारोपः
प्रति प्रह्वीभवनं = परिणामस्तेन निर्वतः पारिणामिकः पिण्डितमेकजातिमानीतमभिधीयते पिण्डितसङ्ग्रहः एकजातीनां वस्तुनामेकत्वभावं विज्ञाय एकेन यो गृह्यते सङ्ग्रहात्मकः पिण्डरूपेण स पिण्डितसङ्ग्रहः
१८६ पूरणाद्गलनाच्च पुद्गलाः, संहन्यमानत्वाद्विसंहतिमत्त्वाद्वा, पुरुषं वा गिलन्तीति वा, पुरुषैर्गिलन्तीति पुद्गलाः, मिथ्यादर्शनादिहेतुवर्तिनं मानुजं बध्नन्ति वेष्टयन्ति पूरणगलनस्वभावः पुद्गलास्तिकायः यच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युपन्नम् प्रदेशस्वभावः प्रदेशत्वम् = क्षेत्रत्वमविभागि-पुद्गल-परमाणुनावष्टब्धत्वम् १० स्वपरव्यवसायि ज्ञानं प्रमाणम् प्रमीयते अनेनेति प्रमाणम् प्रमेयस्य भावः प्रमेयत्वम् प्रमाणेन प्रमातुं योग्यं तत्त्वं प्रमेयत्वम् प्रमाणेन स्वपररूपं(प)परिच्छेद्यं प्रमेयम् आदिशब्दादधर्मास्तिकायादिकमपि ग्राह्यम्। यो द्रव्यज्ञायकः स प्रवृत्तिव्यवहारः १८९ भाविकाले परस्वरूपाकारो भव्यस्वभावः सम्प्रतिकाले = वर्तमानकाले अतीतकालभावानां य आरोपकं करोति तदा स कालो भूतारोपः गुणगुण्यादिसञ्ज्ञादिभेदानेदस्वभावः असङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तता मूर्तस्य भावो मूर्तत्वं रूपादिमत्त्वमित्यर्थः मूर्तिर्हि रूपादिशब्दाभिधेया रूपादिसंस्थानपरिणामा पर्यायध्वनीनां यावन्माना अभिधेयका भवन्ति तेषामभिधेयानां नानात्वमेव स्वीकुर्वाणः = कक्षीकुर्वाणो रूढाभासः लक्ष्यते वस्तु अनेनेति लक्षणम् परस्परव्यतिकरे(रेके) सति येनान्यत्वं लक्ष्यते तल्लक्षणम् असाधारणधर्मवचनं लक्षणम् नित्यानित्यायेकस्वरूपोच्चारणं वक्तव्यः सामान्यविशेषात्मकं वस्तु साम्प्रतमुत्पन्नं वर्तमानकालीनं वस्तु वस्तुनो भावो वस्तुत्वम् गुणपर्यायाधारभूतं वस्तुत्वम्
११२
३
भेदस्वभावः मूर्तता मूर्तत्वम्
मूर्तिः
रूढाभासः
लक्षणम्
w
W
वक्तव्यः
वस्तु
०
०
०
वस्तुत्वम्
०
विभाविपर्यायाः
जीवपुद्गलयोः नरनारकादिगत्यनुभवनं व्यणुकत्र्यणुकादिभिरनन्तप्रदेशपर्यन्तं विभाविपर्यायाः

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218