Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
१३८
द्रव्यलक्षणम्
द्रव्यव्यञ्जनाः
द्रव्यारोपः
द्रव्यार्थिकः
द्रव्यार्थिकाभासः
धर्मास्तिकायः
ध्रुवः
नयः
नयाभासः
नास्तिस्वभावः
नित्यस्वभावः
निश्चयाभासः नैकगमः
नैगमः
नैगमाभासः
परमस्वभावः
परसङ्ग्रहः
परामर्शविशेषः
पर्याया: पर्यायार्थिकः
पर्यावार्थिकाभासः पारिणामिकः
क्षेत्रकालभावभेदानां मिश्रीभूयैकपिण्ड रूपाधारसमुदायावस्थितत्वं द्रव्यलक्षणम् ५६
५७
व्ययोत्पादध्रुवयुतं यत्सत्तद् द्रव्यलक्षणम् स्वस्वभिन्नकायप्रत्यक्षकरणशीला द्रव्यव्यञ्जनाः
१३
धर्माधर्माम्बरजीवपुद्गलानां पञ्चास्तिकायानां परावर्तनधर्ममादृत्य कालस्य द्रव्यकथनं तद्गुणे द्रव्यारोपः
द्रवति द्रोष्यति अदुद्रुवत् तांस्तान्पर्यायानिति द्रव्यं तदेवार्थः सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः
कालत्रिके एकैवेति सज्ञा येनार्थेन स्याद्यस्य द्रव्यस्य स द्रव्यार्थिकनयः यः पर्यायाणां प्रतिक्षेपेण द्रव्यमात्रं समादृतः स द्रव्यार्थिकाभासः जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्धर्मास्तिकायः यो नित्वसत्त्वादिगुणयुक्तः स ध्रुवः
=
अनन्तधर्मात्मकवस्तुन्येकधर्मस्योन्नयनं ज्ञानं नयः [नीयते] वस्तु अनेन श्रुताख्यप्रामाण्यविषयीकृतस्यार्थस्य तिष्ठति पुनरितरांशीदासीन्यभावरूपो नयः
धर्मयोर्धर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमः पर्याययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैको गमो = बोधमार्गो यस्यासौ नैकगमो नाम नयो बोधव्यः धर्मयोर्धर्मिणो धर्मधर्मिणोश्च प्रधानोपसर्जनभावेनारोपसङ्कल्पांशादि भेदाद्यद्विवक्षणं स नैकगमो नैगमः
पर्यायद्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं एवं रूपो नैको गमो बोधमार्गों यस्यासौ नैकगमो नैगमः धर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धिः नैगमस्यावभासतो नैगमाभासः
२११
प्रथमैकांशं मुख्यभावेन संस्थाप्य यो द्वितीयांशस्योत्थापनं करोति स नयाभासः २११ [तद् विपरीतः पररूपाभावो नास्तिस्वभावः
१४
=
अन्यद्रव्यगतपरपर्यायपरिणामित्वादसद्भावार्पितेन नास्तिस्वभावः
१३०
निजनिजविविधपर्यायानेकस्वभावेषु तदेवेदमिति द्रव्योपालम्भो नित्यस्वभावः १४
तत्त्वमभ्युपगच्छन् व्यवहारप्रतिक्षेपी निश्चयाभासः
२२६
१९
पारिणामिकभावप्रधानत्वेन परमस्वभावः
सन्मात्र ग्राहको यो द्रव्यं भाषते स परसङ्ग्रहः
निखिलविशेषभावे ह्यौदासीन्यं भजमानः शुद्धद्रव्यं
सन्मात्रमभिमन्यमानः परसङ्ग्रहः
निखिलविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः
सङ्ग्रहाख्यां लभते, न चायं तथेति तदाभासः
ये द्रव्यगुणविकारास्ते पर्यायाः
स्वाद्वादपुष्पकलिका
उत्पादविनाशी प्राप्नोतीति पर्यायः स एवार्थो सोऽस्ति यस्यासी पर्यायार्थिकः
यो द्रव्याणां प्रतिक्षेपेण पर्यायमात्रग्राहकः स पर्यायार्थिकाभासः
परि समन्तान्नामनं जीवानामजीवानां च जीवाजीवत्वादिस्वरूपानुभवनं
=
१७१
=
१६८
१६८
२१२
७
५७
१६६
१९
१७५
१७५
२१४
१४
२१६
२१६
२१८
१२
२१३
४९
५०
&
१४८
१४७
१४७
१९२
२
५०
१४५
१९१
१९१
१०
१०५
१०
२०८
१७
१७
१५३
१५३
१९४
१०
१९६
१९६
१९७
८
१४७
१९३

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218