Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 197
________________ अष्टमं परिशिष्टम् १६३ इहां कोइ कहेशे के जीव अनंता तेतो सरिखा छे तो सर्व जीवनें एकद्रव्य शा वास्ते न कह्यो? तेने उत्तर जे रूपैया सोनारूपापणे अथवा धवलापणे तोलपणे सरिखा छे, पण वस्तुना पिंडपणे भिन्न छे, ते माटे सोने पण भिन्न भिन्न कहियें छैयें । तेम जीवने पण भिन्न भिन्न कहियें। वली उत्पादव्ययनो फिरवो सर्वमां तेज रीतनो छे। पण पलटण ते एक रीतनो नथी, तथा अगुरुलघुनी हानिवृद्धिनो फिरो पण सर्व द्रव्यमां पोतपोताने छे, तेथी सर्व जीव तथा सर्व परमाणु भिन्न छे, ए भेद स्वभाव जाणवो। तन्मयतावस्थानाधारताद्यभेदेन अभेदस्वभावः । तथा तन्मयता अवस्थानतानो अभेद छे अने आधारतानो पण अभेदपणो छे ते अभेद स्वभाव छे । तथा भेदनो जो अभावपणो मानियें एटले वस्तुमां भेदपणो न मानियें तो सर्व गुण तथा पर्यायनो संकर कहेता एकमेकपोष लागे, तो गुणी कोण? तथा गुण कोण? द्रव्य कोण ? एम गुणपर्यायने केइ द्रव्यनो कयो पर्याय एम वेहेंचण थाय नही । गुण तथा गुण जे ओलखवा योग्य लक्षण तेनुं चिह्न तथा कारणधर्म तथा कार्यधर्मता ए बे जुदा पडे नहीं। कार्यधर्म तथा कारणधर्मनो नाश थाय माटे वस्तुमा भेद स्वभाव मानवो। तथा जो वस्तुमां अभेदपणो न मानियें तो स्थानध्वंस थाय छे। ते स्थान कोण? अने ते स्थानकमां रहे ते कोण? इत्यादिकनो अभाव थाय छे। एम विचारतां सर्वथा एकपणो मानतां कोण गुणी? अने कोण गुण? एम ओलखाण न थाय। ए रीतें भेदाभेद वस्तुमा मानवा [४४] परिणामिकत्वे उत्तरोत्तरपर्यायपरिणमनरूपो भव्यस्वभावः । तथा तत्त्वार्थवृत्तौ इह तु भावे द्रव्यं भव्यं भवनमिति गुणपर्यायाश्च भवनसमवस्थानमात्रका एव उथ्थितासीनोत्कुटकजागृतशयितपुरुषवत्तदेव च वृत्त्यन्तरव्यक्तिरूपेणोपदिश्यते, जायते, अस्ति विपरिणमते, वर्द्धते, अपक्षीयते, विनश्यतीति । पिण्डातिरिक्तवृत्त्यन्तरावस्थाप्रकाशतायां तु जायते इत्युच्यते। स व्यापारैश्च भवनवृत्तिरस्ति इत्यनेन निर्व्यापारात्मसत्ताख्यायते भवनवृत्तिरुदासीना अस्तिशब्दस्य निपातत्वाद्। विपरिणमते इत्यनेन तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन परिणमते । विकारान्तरवृत्त्या भवनवत्तिष्ठते वृत्त्यन्तरव्यक्तिहेतुभाववृत्तिर्वा विपरिणामः । वर्द्धत इत्यनेन तूपचयरूपः प्रवर्तते यथाङ्कुरो वर्द्धते उपचयवत् परिणामरूपेण भवनवृत्तिर्व्यजते । अपक्षीयते इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत्पुरुषवत् पुरुषवदपचयरूपो भवनवृत्त्यन्तव्यक्तिरुच्यते। विनश्यति इत्यनेनाविर्भूतभवनवृत्तिस्तिरोभवनमुच्यते यथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिका भवनवृत्तिस्तिरोभूता न त्वभावस्यैव जाता कपालाद्युत्तरभवनवृत्त्यन्तरक्रमाविच्छिन्नरूपत्वाद् इत्येवमादिभिः आकारैर्द्रव्याणि एव भवनलक्षणान्यपदिश्यन्ते । त्रिकालमूलावस्थाया अपरित्यागरूपोऽभव्यस्वभावः । भव्यत्वाभावे विशेषगुणानामप्रवृत्तिरभव्यत्वाभावे द्रव्यान्तरापत्तिः । [४४] अर्थ- हवे भव्य स्वभाव तथा अभव्य स्वभाव कहे छे। जीवाजीवादिक द्रव्य छे ते परिणामि छे । समय समये नवा नवा परिणामें परिणमे छे। तिहां पूर्वपर्यायने विनाशे अने उत्तरोत्तर नवा नवा पर्यायने प्रगटावे एवी जे द्रव्यनी परिणति तेनुं मूल कारण ते भव्यस्वभाव कहियें। तिहां तत्त्वार्थ टीका मध्ये कह्यो छे । इहां द्रव्यानुयोगने विषे भाव धर्मने विषे एटले गुण पर्यायने विषे द्रव्य ते भव्य कहेता भवन थयो, एटले नवो निपजवो ते भवन इति कहेता एम वस्तुना गुणपर्याय जे छे ते भवन कहेता नवो थवा रूप समवस्थान मात्र छे, एटले नवा नवा थावारूप छे। तिहां दृष्टांत कहे छे, जे पुरुष उत्थित कहेता उठ्यो आसीन कहेता फरि तेहिज बेठो, बेसवुं ते पद्मासन कहियें, अथवा उकडवुं ते आसन सहित सूवुं जेम इत्यादिक पर्यायें ते पुरुष थाय छे तेम तेहज वृत्त्यंतर कहेता पूर्व पर्यायनो विनाश अ उत्तर पर्यायनो उपजवो ते वृत्त्यंतर कहियें, वृत्त्यंतर व्यक्तिरूपपणे उपदेशे छे। ते भवनधर्मनी प्रवृत्ति कहे छे। जायते कहेता नवो उपजे । अस्ति कहेता छतिपणे रहे। विपरिणमते कहेता बीजापणे परि वली सामर्थ्य धर्मे वधे अने अपक्षीयते कहेता घटे। विनश्यति कहेता विनाश पामे । पिंड कहेता समुदायपणो तेथी अतिरिक्त कता बीजी वृत्ति जे गुणनी प्रवृत्त्यंतरनी अवस्थाने प्रकाश थवे करीने जे भवनपणो थाय एटले जे ठेरी जे भवनवृत्ति ते सव्यापार छे पण निर्व्यापार नथी ।

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218