________________
१७६
स्वाद्वादपुष्पकलिका
अने जे परमार्थ विना द्रव्य पर्यायनो विभाग करे ते व्यवहाराभास जाणवो। जे कल्पना करी भेदें वहेंचे ते चार्वाकमत ए व्यवहार प्रमुखनयनो दुर्नय छे। जेम चार्वाक प्रमाणपणें छतो जीवपणो लोकप्रत्यक्षमां दृष्टिगोचर नथी आवतो ते माटे जीव नथी, जगतमा पंचभूतादिक वस्तु नथी एम कल्पना करी स्थूललोकने कुमार्गे प्रवर्तावे ते व्यवहारदुर्नय कहियें। ए व्यवहारनुं स्वरूप क
[६३] ऋजु वर्तमानक्षणस्थायि पर्यायमात्रप्राधान्यतः सूत्रयति अभिप्रायः ऋजुसूत्रः । (प्र.न.त.७.२८) ज्ञानोपयुक्तो ज्ञानी, दर्शनोपयुक्तो दर्शनी, कषायोपयुक्तः कषायी, समतोपयुक्तः सामयिकी । वर्तमानापलापी तदाभासो । (प्र.न.त.७.३०) यथा तथागतमतम् इति । (प्र.न.त. ७. ३१)
[६३] अर्थ- हवे ऋजुसूत्रनय कहे छे ऋजु कहेता सरलपणे अतीत अनागतने अणगवेषतो अने वर्तमानसमय वर्तता जे पदार्थना पर्यायमात्र तेने प्रधानपणे सूत्रयति कहेता गवेषे ते ऋजुसूत्र कहियें । ते ज्ञानने उपयोगें वर्तताने ज्ञानी कहे, दर्शनोपयोगें वर्तताने दर्शन कहे, कषायपणे वर्तता जीवने कषायी कहें, समताने उपयोगें वर्तता जीवने सामायिकवंत कहे।
इहां कोई पुछे जे उपर कह्या मुजब तो ऋजुसूत्र तथा शब्दनय एबे एकज थाय छेतेने उत्तर कहे छे जे विशेषावश्यकनां क छेकारणं यावद् ऋजुसूत्रः ।
एटले ज्ञानने कारणपणे वर्ततो ते ऋजुसूत्र ग्रहे छे अने जे जाणपणारूप कार्यपणे थाय ते शब्दनय कहिये ए फेर छे।
वर्तमानकालने पण ग्रहण करे ते ऋजुसूत्राभास कहियें, जे छता भावने अछता कहे अथवा कहे अथवा विपरीत कहे जेम जीवने अजीव कहे, आजीवने जीव कहे इत्यादिका ते तथागत कहता बौद्धनो मत छे जे छतो सर्वदा वर्ततो जीवादि द्रव्य तेना पर्यायने पलटवे सर्वथा द्रव्यने विनाशी माने तेने ऋजुसूत्रनयाभासाभिप्राय जाणवो ए ऋजुसूत्रनय कह्यो ।
[६४] एकपर्यायप्राग्भावेन तिरोभाविपर्यायग्राहकः शब्दनयः । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपाद्यमानः शब्दः । (प्र.न.त. ७.३२) जलाहरणादिक्रियासमर्थ एवं घटः, न मृत्पिण्डादिः । तत्त्वार्धवृत्ती शब्दवशादर्थप्रतिपत्तिः तत्कार्यधर्मे वर्तमानस्तु तथा मन्वानः शब्दनयः शब्दानुरूपमर्थपरिणतं द्रव्यमिच्छति त्रिकालत्रिलिङ्गत्रिवचनप्रत्ययप्रकृतिभिः समन्वितमर्थमिच्छति। तद्भेदे तस्य तमेव समर्थयमानस्तदाभासः । (प्र.न.त. ७.३४)
[ ६४ ] अर्थ- हवे शब्दनव कहे छे। जे वस्तुना एक पर्यायने प्रगट देखवे बीजा शब्द वाचकपर्यायने तिरोभावें अणप्रकटवें पण ते पर्यायने ग्रहे अथवा काल त्रण, वचन त्रण, लिंग ॠण तेने भेदे शब्दनो भेद पडे ते भेदेंन अर्थने कहे। अथवा जलाहरणादि समर्थने घट कहे तथा कुंभादिक चिह्न पर्याय जेटला छे तेटलानो अर्थ वर्ततो न देखाय तो पण तेने नाम कही बोलावे एम जेमा कार्यनो सामर्थ्यवंतपणो छे तेने ग्रहे पण माटीना पिंडने घट कहे नही ते शब्दनय कहियें। अने जे संग्रह तथा नैगमनववालो कहे ते सत्ता योग्यता अंशना ग्राहक छे ।
तथा तत्त्वार्थटीका मध्ये शब्दवशथी अर्थ पडिवर्जवो ते शब्द बोलातो होय जे अर्थ ते वस्तुमां धर्मपणे प्रगट देखाय तेनेज ते वस्तु माने। ए नयने शब्दानुयायी अर्थे परिणमति जे वस्तु तेने वस्तु कहे छे काल-लिंगादिभेदें अर्थनो भेद छे ते भेद तेम ते धर्मे वस्तु माने ते शब्दनय कहियें। अने ते अर्थ विना ते वस्तुमध्ये तेपणो वर्ततो देखातो नथी तेने ते वस्तुपणे समर्थन करे ते शब्दाभास कहिजे (यें)। एटले शब्दनय क ो ।
[६५] एकार्थावलम्बिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । ( प्र. न. त. ७. ३६) यथा इन्दनादिन्द्रः, शकनाच्छक्रः, पुरदारणात् पुरन्दर इत्यादिषु (प्र. न. स. ७, ३७) यथा पर्यायध्वनिनामाभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः (प्र.न.स.७.३८) यथा इन्द्रः शक्रः पुरन्दर इत्यादि भिन्नाभिधेये।
[ ६५ ] अर्थ- हवे समभिरूढनय कहे छे। जे एक पदार्थने अवलंबी जेटला सरिखा नाम तेटला पर्याय नाम थया, ते पर्याय नाम जेटला होय तेटला निरुक्ति-व्युत्पत्ति भिन्न होय ते अर्थनो पण भेद होय ते अर्थने समभिरोहन कहेता सम्यक् प्रकारे आरोहतो एटले एटला सर्व अर्थ संयुक्त जे होय ते समभिरूढयन कहियें। जेम इन्द घातु परमैश्वर्यने अर्थे छे ते परम ऐश्वर्यवंतने इंद्र कहियें, तथा श कहेतां नवि नवि शक्तियुक्तने शक्र कहियें, पुर कहेता दैत्यने दारे कहेता विदारे ते पुरंदर, अने शचि जे इंद्राणी तेनो पति स्वामी ते शचिपति कहियें। एटला सर्व धर्म ते इंद्रमां छे ते माटे जे देवलोकनो धणी छे तेने इंद्र एवे नामें बोलावे छे बीजा नामादिक इंद्रने ए नामे न बोलावे | जेटला पर्याय नाम छे तेना जे अर्थ थाय ते सर्वने भिन्न भिन्न अर्थ कहे छे, पण एकार्थ न जाणे ते समभिरूढाभास कहियें। एटलें समभिरूढनय कह्यो ।
[६६] एवम्-भिन्नशब्दवाच्यत्वात् । शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन् एवम्भूतः। (प्र.न.त.७.४०) यथा इन्दनमनुभवन्निन्द्रः, शकनाच्छक्रः । (प्र.न.त. ७.४१) शब्दवाच्यतया प्रत्यक्षस्तदाभासः ।