Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 208
________________ १७४ स्वाद्वादपुष्पकलिका वंजणमत्थेात्थं च वंजणेणोभयं विसेसेड। जह घटसद्द चेठ्ठावया तहा तंपि तेणेव ॥ (वि.आ.भा. २२५२) व्यज्यते अर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटशब्दो यच्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम् इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथार्थमप्युक्तलक्षणम् अभिहितरूपेण व्यञ्जनेन विशेषयति। चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य जलाहरणादिक्रियारूपा, न तु स्थान-तरणक्रियात्मिका, इत्येवमर्थं शब्देन नैयत्ये स्थापयतीत्यर्थः । इत्येवमुभयं विशेषयति शब्दोऽर्थेनार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह-यदा योषिन्मस्तकारूढः चेष्टावानर्थो घटशब्देनोच्यते स घटलक्षणोऽर्थः । स च तद्वाचको घटशब्दोऽन्यदा तु वस्त्वन्तरस्येव तच्चेष्टाभावादघटत्वम्, घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवम्भूतनय इति । [५९] अर्थ- हवे एवंभूतनयनो स्वरूप कहिये छैयें । एवं कहेता जेम घट चेष्टावाची इत्यादिक रूपे शब्दनयनो अर्थ कह्यो छे ए ते जे घटादिक अर्थ वर्ते ते एवं कहेता एमज जे विद्यमानपणे शब्दना अर्थने ओलंघीने वर्ते ते ते शब्दनो वाच्य नथी अने शब्दार्थपणो जेमान पामिवें ते वस्तु ते रूपे नहीं माटे जो शब्दार्थमाथी एक पर्याय पण ओछो होब तो एवंभूतनय तेने तेपणो कहे नहीं। ते माटे शब्दनयथी तथा समभिरुदनयथी एवंभूतनय ते विशेषांतर छे । ए एवंभूतनय ते स्त्रीने मस्तके चढयो, पाणी आणवानी क्रियानो निमित्त मार्गे आवतापणानी चेष्टा करतो होय तेने घट माने, पण घरने खूंगे रह्यो जे घट तेने घट करी माने नहीं, केमके ते चेष्टाने अणकरतो छे ते माटे जे थकी अर्थने व्यंजीचे कहेता प्रगट करीयें तेने व्यंजन कहियें। व्यंजन ते वाचक शब्द छे ते अर्थने कहे ते क्रियावंत थको तेज ते वस्तु कहे बीजाने न कहे, अने तेहिज अर्थ को जे लक्षण ते कह्याने रूपें विशेष धाय जेम चेष्टा घट शब्द वाचे प्रसिद्ध छ। योषित् कहेता स्त्रीने माथे पाणी लावतो ते घट तथा स्थानके रह्यो अथवा तरण क्रिया करताने एवंभूतनय घट कहे नही। ए शब्द अर्थ तथा अर्थे शब्दने थापे छे। एनं ए रहस्य छे जे स्त्रीने मस्तकें चढ्यो चेष्टावंत अर्थ ते घट शब्दें बोलावे तेथी अन्यथा तेने तेपणे बोलावे नही, जेम सामान्य केवली जे ज्ञानादिक गुणे समान छे तेने समभिरूडनय अरिहंत कहे पण एवंभूतनय तो समवसरणादि अतिशय संपदा सहित तथा केवली ते इंद्रादिकें पूजतां युक्त होय तेनेज अरिहंत कहे ते विना न कहे। वाच्यवाचकनी पूर्णताने कहे, ए स्वरूपें एवंभूतनय जाणवो। ए साते नयना भेद ते विशेषावश्यकने अनुसारे कह्या तेमां नैगमना दश भेद, संग्रहना छ भेद अथवा बार का व्यवहारना भेद आठ अथवा चउद कह्या। ऋजुसूत्रना चार अथवा छ कह्या । शब्दना सात भेद कह्या । समभिरूढना बे भेद अने एवंभूतनो एक भेद कह्यो। एते सर्वना भेद कह्या । वली नयचक्रमां नयना भेद सातसो कह्या छे ते पण जाणवा [६०] एवमेव स्याद्वादरत्नाकरात् पुनर्लक्षणत उच्यते । नीयते येन श्रुताख्यप्रामाण्यविषयीकृतस्यार्थस्य शस्तादितरांशौदासीन्यतः सम्प्रतिपत्तुरभिप्रायविशेषो नयः । स्वाभिप्रेतादेशादपरांशापलापी पुनर्नवाभासः । (प्र.न.त. ७.२) स समासतः द्विभेदः द्रव्यार्थिकः पर्यायार्थिकः (प्र.न.स. ७.५) आद्यो नैगमङ्ग्रहव्यवहारजुसूत्रभेदाच्चतुर्द्धा । केचिद् ऋजुसूत्र पर्यायार्थिक वदन्ति ते चेतनांशत्वेन विकल्पस्य ऋजुसूत्रे ग्रहणात्। श्रीवीरशासने मुख्यतः परिणतिचक्रस्यैव भावधर्मत्वेनाङ्गीकारात् तेषामृजुसूत्रः द्रव्यनये एव। धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जन आरोपसड़कल्पांशादिभावेनानेकगमग्रहणात्मको नैगमः । (प्र.न.त. ७.७) सच्चैतन्यमात्मनीति धर्मयोः । (प्र.न.त. ७.८) गुणपर्याववद् द्रव्यमिति धर्मधर्मिणोः । (प्र.न.त. ७.९) क्षणमेको सुखी विषयासक्तो जीव इति धर्मधर्मिणोः । (प्र.न.त. ७.१०) सूक्ष्मनिगोदी जीवसिद्धसमानसत्ताकोऽयोगी नो संसारीति अंशग्राही नैगमो धर्माधर्मादीनामेकान्तिकपार्थक्याभिसन्धिर्नंगमाभासः । यथाऽत्मनि सत्त्ववचैतन्ये परस्परं भिन्ने। [६०] अर्थ- हवे स्याद्वादरत्नाकरथी नयस्वरूप लखियें छैयें। नीयते कहेता पमाडीयें जे थकी श्रुतज्ञान स्वरूप प्रमा कीधो जे पदार्थनो अंश ते अंशधी इतर कहेता बीजो जे अंश ते थकी उदासीपणो तेने पडिवर्जवा वालानो जे अभिप्राय विशेष तेने नय कहिये। एटले वस्तुना अशने ग्रहे अने अन्यथी उदासीनपणो ते नय कहिये। एक अंशने मुख्य करीने बीजा अशने उत्थापे ते नाभास कहियें। ते नयना ने भेद छे एक द्रव्यार्थिक बीजो पर्यावार्थिका तेमां द्रव्यार्थिकना १ नैगम, २ संग्रह, ३ व्यवहार, ४ ऋजुसूत्र, ए चार भेद छे। केटलाक आचार्य ऋजुसूत्रने विकल्परूप माटे भावनय गवेषे छे ते रीते द्रव्यार्थिकना त्रण भेद छ। हवे नैगमनयनुं स्वरूप कहे छे। जे धर्मने प्रधानपणे अथवा गौणपणे अथवा धर्मीने प्रधानपणे अथवा गौणपणे तथा धर्मधर्मी ए बेउने प्रधानपणे तथा गौणपणे जे गवेषवो एटले धर्मोनी प्राधान्यता ते वारे पर्यांयोनी प्रधानता थह अने जिहां धर्मीनो प्रधानपणो तिहां द्रव्यनो प्रधानपणो तेमज गौणपणो तथा धर्मधर्मीनो प्रधान गौणपणो ए रीते जे द्रव्य पर्यायनो गौणप्रधानपणानी गवेषणा रूप ज्ञानोपयोग ते नैगमनय जाणवो तेना बोधने नैगम बोध कहियें। तेना उदाहरण कहे छे।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218