Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 188
________________ १५४ स्वाद्वादपुष्पकलिका स्वीयद्रव्यादिचतुष्टयतया व्यवस्थितानां (१७) (२) अन्यजातीयद्रव्यादीनां विवक्षिते परद्रव्यादिके सर्वदैवाभावाविच्छिन्नानामन्यधर्माणां व्यावृत्तिरूपो भावो नास्तिस्वभावः । यथा जीवे स्वीया ज्ञानदर्शनादयो भावा अस्तित्वे, परद्रव्यस्थिता अचेतनादयो भावा नास्तित्वे, सा च नास्तिता द्रव्ये अस्तित्वेन वर्तते। घंटे घटधर्माणां अस्तित्वं पटादिसर्वपरद्रव्याणां नास्तित्वम्, एवं सर्वत्र । [१७] अर्थ- हवे बीजा नास्तिस्वभावनुं स्वरूप लखियें यें अन्य कहता बीजा जे द्रव्यादिक जे द्रव्यगुणपर्याय तेना पोताना जे द्रव्य-क्षेत्र काल-भाव ते तेहिज द्रव्यमां सदा अवष्टंभपणे परिणमे छे, एटले विवक्षित द्रव्यादिकथी पर जे बीजा द्रव्यादिकना जे धर्म ते तेमां सदा अभावपणे निरंतर अविच्छेद छे, ते माटे परद्रव्यादिकना धर्मनी व्यावृत्तितापणानो जे परधर्म ते विवक्षित द्रव्यमां नथी। एवा द्रव्यमां जे भाव छे ते नास्तिस्वभाव जाणवो। जेम जीवने विषे ज्ञानदर्शनादिक पोताना जे भाव ते तो अस्तिपणे छे अने परद्रव्यमां रह्या जे अचेतनादिक भाव तेनी नास्तिता छे; एटले ते धर्म जीव द्रव्यमां नथी, माटे परधर्मनी नास्तिता छे, पण ते नास्तिता ते द्रव्य मध्ये अस्तिपणे रही छे । जेम घटना धर्म घटमां छे तेथी घटमां घट धर्मनो अस्तित्वपणो छे पण पटादि सर्व परद्रव्योनो नास्तित्वपणो ते घटने विषे रह्यो छे। तथा जीवमध्ये जो ज्ञानादिक गुण ते अस्तित्वपणें छे, पण पुद्गलना वर्णादिक जीव मध्ये नथी माटे वर्णादिकनी नास्तिता जीव मध्ये रही छे। श्रीभगवतीसूत्रे कह्युं छे गौतम अत्थितं अत्थित्ते परिणमई नत्थित्तं नत्थित्ते परिणम । तथा ठाणांग सूत्रे सय अत्थि, सिय नत्थि, सिय अस्थिनत्थि, सिय अवत्तब्बी ए चोभंगी कही छे। अने श्रीविशेषावश्यक मध्ये कां छे के जे वस्तुनो अस्ति नास्तिपणो जाणे ते सम्यग्ज्ञानी अने जे न जाणे अथवा अवधार्थपणे जाणे ते मिथ्यात्वी । उक्तं च सदसदविसेसणाओ, भवहेउजहत्थिओवलंभाओ । नाणफलाभावाओ मिच्छादिट्ठिस्स अन्नाणं ॥ (वि. आ. भा. ११५) ए गाथानी टीका मध्ये-स्याद्वादोपलक्षितं वस्तु। स्याद्वादश्च सप्तभङ्गीपरिणामः, एकैकस्मिन् द्रव्ये गुणे पर्याये सप्त सप्त भङ्गा भवन्त्येव, अतोऽनन्तपर्यायपरिणते वस्तुनि अनन्ताः सप्तभङ्ग्यो भवन्ति इति। रत्नाकरावतारिकायाम्-ते द्रव्यने विषे, गुणने विषे, पर्यायने विषे स्वरूपें सातभंगा होय, जे ए सात भंगानो परिणाम स्याद्वादपणो कहियें। [१८] तथाहि स्वपर्यांयैः परपर्यायैरुभयपर्यायैः सद्भावेनासद्भावेनोभवेन वार्षितो विशेषतः कुम्भाकुम्भः कुम्भाकुम्भो वा अवक्तव्योभयरूपादिभेदो भवति सप्तभङ्गी प्रतिपाद्यते इत्यर्थः । ओष्ठग्रीवाकपालकुक्षिवुध्नादिभिः स्वपर्यायैः सद्भावेनार्पितविशेषतः कुम्भः कुम्भो भण्यते सन् घट इति प्रथमभङ्गो भवति । एवं जीवः स्वपर्यायैर्ज्ञानादिभिरर्पितः सन् जीवः । [१८] अर्थः-ए सप्तभंगी परनी अपेक्षायें नथी ते द्रव्यादिक मध्येज छे । यथा स्वधर्मे परिणमवुं ते अस्ति धर्म छे अने परद्रव्यना धर्मे न परिणवं ए नास्तिनुं फल छे। ते माटे ए सप्तभंगी ते वस्तुधर्मे छे, ते विशेषावश्यकथी सप्तभंगी लखियें छैयें। एक विवक्षित वस्तु स्व कहेता पोताने पर्यायें सद्भाव कहेता छतापणे छे अने परपर्यायें जे अन्य द्रव्यने परिणमे तेनो असद्भाव कहेता अछतापणो परिणमे छे। तथा जे छता अथवा अछता पर्याय तेनो छतापणो छे, कोइकपणे अछतापणो छे, माटे छता-अछतापणो पण तेज काले छे, केमके वस्तु मध्ये अनेक धर्म छे, ते सर्व केवलीने एक समयें समकालें भासे छे। ते पण वचने भंगांतरेज कही शके, अने छद्मस्थने श्रद्धामां तो सर्व धर्म समकाले सद्दहे छे पण छद्यस्थनो उपयोग असंख्यात समयी छे, अनुक्रमे छे, पूर्वापरसापेक्ष छे, तेथी सप्तभंगे भासन छे। जे वस्तुमां समकालें छे, समकीतिनी श्रद्धामां समकाले छे अने केवलीना भासनमां समकाले छे, ते श्रुतज्ञानीना भासनमां क्रमपूर्वक छे, म सर्व क्रमे कहेवाय छे तेथी असत्य थाया तेने जो स्वात्पदें प्ररूपियें जाणिवें तो सत्य थाय। माटे स्यात्पूर्वक सप्तभंगी कहियें। द्रव्यगुणपर्याय स्वभाव सर्व मध्ये छे ते रीतें सद्दहवी ते दृष्टां करी कहे छे। ओष्ठ कहता होठ, गावड, कांठो, कपाल, तलो, कुक्षि पेटो, बुध्न, पोहोलो इत्यादि स्वपर्यांयें करी घट छतो छे, ते घटने स्वपर्यांये छतापणें अर्पित करियें तेवारें ते कुंभ कुंभ धर्म सन् कहेता छतो छे, पण अछतादिक धर्मनी छति सापेक्ष

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218