Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
१३६
स्याद्वादपुष्पकलिका
उत्पादः
५७
५०
उपमानप्रमाणकम्
२२०
उभयस्वरूपं वस्तु
ऊर्ध्वतासामान्यम् ऊर्ध्वप्रचयम्
ऋजुः
१७४
ऋजुश्रुतः ऋजुसूत्रः
१७४
एकस्वभावः एवम्भूतः एवम्भूतनयाभासः
नूतनपर्यायसमुद्भवनरूपो यः स उत्पादः 'यथा गोस्तथा गवयः' अदृष्टगवयाकृतिः गवयं प्रेक्ष्य गोसादृश्यभावं स्मृत्वा गवय इति ज्ञानं यस्य स्यात्तदुपमानप्रमाणकम् २३५ यत् साम्प्रतमुत्पन्नं वर्तमानकालीनं वस्तु तच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युत्पन्नम्
२९ ऊर्ध्वतासामान्यं द्रव्यम्
१७० मूलस्वभावाव्ययमूर्दर्ध्वप्रचयम् प्रथमसमये द्रव्यपरिणतौ सत्यां स एव द्वितीयसमयेऽभिनवपर्यायोत्पादनं यः करोति पुनरपरपूर्वपर्यायव्ययेन सर्वपर्यायपरावृत्तिं दधात्यपि तदेव द्रव्यमित्यात्मकज्ञानोत्पादनमूर्ध्वप्रचयम् ऋजु = अतीतानागतकाललक्षणकौटिल्यवैकल्यात्प्राञ्जलम् अवैहि(ति) द्रव्यं सदति गुणाभावान्न पर्येति पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति १९ ऋजुम्] = अवक्रं श्रुतमस्य सोऽयमृजुश्रुतः
१९४ ऋजु = वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः १९ सम्प्रतिकालं = वर्तमानकालम् आश्रित्य = आलम्ब्य यः सुज्ञानबोधरूपः स ऋजुसूत्रकः
१९४ प्रवृत्तिकालं = वर्तमानकालमपेक्ष्य मत्या = बुद्ध्या नामाद्यब्धिप्रकारेण = नामस्थापनाद्रव्यभाव-भेदेन द्रव्येषु बोधरूपो यः स ऋजुसूत्रनयः स्वभावानामेकाधारत्वमेकस्वभावः शब्दानां स्वप्रवृत्तिनिमित्तभृतक्रियाविशिष्टमर्थं वाच्यत्वेन अभ्युपगच्छन्नेवम्भूतः१९ क्रियाविष्टं वस्तु ध्वनिनाभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत् तेषां तथाक्षिपति न तूपेक्षते स एवम्भूतनयाभासः उदयः शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं तेन निवृत्त औदयिकः उपशमः कर्मविपाकप्रदेशरूपतया द्विविधस्याप्युदयस्योपशमनं तेन निवृत्त औपशमिकः तत्रोपादाननिमित्तासाधारणापेक्षाहेतुकैः कारणं चतुर्विधमस्ति। तत्र कस्मिन्नपि कारणे यः कार्यारोपः क्रियते तत्कारणे कार्यारोपः
१७४ ज्ञानं प्रतिक्षिप्य क्रियामभिदधन क्रियाभासः
२२७ कर्मक्षयादुत्पन्नो यः स क्षायिकः क्षयोदीर्णस्या(उदीर्णस्य क्षयाद)नुदीर्णस्य चोपशमान्निर्वृत्तो मिश्रः = क्षायोपशमिकः पर्यायपिण्डत्वानन्तगुणाविभागरूपा गुणपर्यायाः ज्ञानदर्शनचारित्रगुणानां भेदान्तरज्ञानं गुणव्यञ्जनम् लोके भवस्थजीवस्य परिणामविशेषका जिनशासने गुणाः = गुणस्थानकाः
२४८ यैर्द्रव्याद् द्रव्यस्य पृथग्भावः प्रक्रियते ते गुणाः ये द्रव्यैकस्मिन्प्रदेशे स्वकार्यहेतवे = निजकार्यं विधातुं शक्यास्ते पर्यायसञ्चया गुणा अनन्ताविभागा भवन्ति
६८ तत्रैकस्मिन्द्रव्ये प्रदेशं प्रति निजनिजकार्यकारणसामर्थ्यरूपा अनन्ता अविभागरूपाः
२२४
६
औदयिकः औपशमिकः
कार्यारोपः
क्रियाभासः क्षायिक: क्षायोपशमिकः
गुणपर्यायाः गुणव्यञ्जनम् गुणस्थानकाः गुणाः
m
६७

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218