________________
षष्ठमं परिशिष्टम्
१३९
पिण्डितसङ्ग्रहः
पुद्गलाः
१९४
पुद्गलास्तिकायः प्रत्युपन्नम् प्रदेशत्वम् प्रमाणम्
० or woM
प्रमेयत्वम्
प्रमेयम् प्रवृत्तिव्यवहारः भव्यस्वभावः भूतारोपः
प्रति प्रह्वीभवनं = परिणामस्तेन निर्वतः पारिणामिकः पिण्डितमेकजातिमानीतमभिधीयते पिण्डितसङ्ग्रहः एकजातीनां वस्तुनामेकत्वभावं विज्ञाय एकेन यो गृह्यते सङ्ग्रहात्मकः पिण्डरूपेण स पिण्डितसङ्ग्रहः
१८६ पूरणाद्गलनाच्च पुद्गलाः, संहन्यमानत्वाद्विसंहतिमत्त्वाद्वा, पुरुषं वा गिलन्तीति वा, पुरुषैर्गिलन्तीति पुद्गलाः, मिथ्यादर्शनादिहेतुवर्तिनं मानुजं बध्नन्ति वेष्टयन्ति पूरणगलनस्वभावः पुद्गलास्तिकायः यच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युपन्नम् प्रदेशस्वभावः प्रदेशत्वम् = क्षेत्रत्वमविभागि-पुद्गल-परमाणुनावष्टब्धत्वम् १० स्वपरव्यवसायि ज्ञानं प्रमाणम् प्रमीयते अनेनेति प्रमाणम् प्रमेयस्य भावः प्रमेयत्वम् प्रमाणेन प्रमातुं योग्यं तत्त्वं प्रमेयत्वम् प्रमाणेन स्वपररूपं(प)परिच्छेद्यं प्रमेयम् आदिशब्दादधर्मास्तिकायादिकमपि ग्राह्यम्। यो द्रव्यज्ञायकः स प्रवृत्तिव्यवहारः १८९ भाविकाले परस्वरूपाकारो भव्यस्वभावः सम्प्रतिकाले = वर्तमानकाले अतीतकालभावानां य आरोपकं करोति तदा स कालो भूतारोपः गुणगुण्यादिसञ्ज्ञादिभेदानेदस्वभावः असङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तता मूर्तस्य भावो मूर्तत्वं रूपादिमत्त्वमित्यर्थः मूर्तिर्हि रूपादिशब्दाभिधेया रूपादिसंस्थानपरिणामा पर्यायध्वनीनां यावन्माना अभिधेयका भवन्ति तेषामभिधेयानां नानात्वमेव स्वीकुर्वाणः = कक्षीकुर्वाणो रूढाभासः लक्ष्यते वस्तु अनेनेति लक्षणम् परस्परव्यतिकरे(रेके) सति येनान्यत्वं लक्ष्यते तल्लक्षणम् असाधारणधर्मवचनं लक्षणम् नित्यानित्यायेकस्वरूपोच्चारणं वक्तव्यः सामान्यविशेषात्मकं वस्तु साम्प्रतमुत्पन्नं वर्तमानकालीनं वस्तु वस्तुनो भावो वस्तुत्वम् गुणपर्यायाधारभूतं वस्तुत्वम्
११२
३
भेदस्वभावः मूर्तता मूर्तत्वम्
मूर्तिः
रूढाभासः
लक्षणम्
w
W
वक्तव्यः
वस्तु
०
०
०
वस्तुत्वम्
०
विभाविपर्यायाः
जीवपुद्गलयोः नरनारकादिगत्यनुभवनं व्यणुकत्र्यणुकादिभिरनन्तप्रदेशपर्यन्तं विभाविपर्यायाः