________________
१४०
स्याद्वादपुष्पकलिका
१३ विशेषगुणाः वीर्यम्
m
व्यञ्जनपर्यायाः व्यतिरेकसङ्ग्रहः
१८६
व्ययः
व्यवहारः
१८८
१९०
१७०
१८८
१६७
व्यवहाराभासः
०
द्रव्येषु गत्यादयो विशेषगुणाः अनन्तशक्तिप्रवृत्तिस्वरूपं वीर्यम् शब्दानां सङ्केतविषया व्यञ्जनपर्यायाः व्यतिरेकस्तदितरधर्मनिषेधात् ग्राह्यधर्मसङ्ग्राहकः व्यतिरेकसङ्ग्रहः इतरधर्मनिषेधाद ग्राह्यधर्मसमाग्राहको व्यतिरेकसङ्ग्रहः पूर्वपर्यायविनशनरूपो यः स व्ययः सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः विशेषतो अवह्रियते = निराक्रियते सामान्यमनेनेति व्यवहारः लोकव्यवहारपरो वा विशेषतो यस्मात्तेन व्यवहारः सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः गुणस्थानगत-उपशम-क्षपकश्रेण्यारोहणादि साधकदशा तेन वराः प्रधानाः साधना जिनैः प्रोक्तास्तदेव व्यवहारः सत्स्वार्थान्विधाय न तु निषिध्य(?)मः परामर्शविशेषस्तानेव विभजते स व्यवहारनयः यः पुनरपरमार्थिकं द्रव्यपर्यायविभागमभिप्रेति सङ्ग्रहादृतपदार्थानां स व्यवहाराभासः तत्त्वप्रतिक्षेपी लोकव्यवहारमभिदधानो व्यवहाराभासः कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः शपतीति वा आह्वयतीति शब्दः शप्यते आहूयते वस्तु अनेनेति शब्दः शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्प्रधानत्वान्नयः शब्दः 'शप् आक्रोशे' यः शब्दस्य वाच्योऽर्थस्तत्परिग्रहः तत्प्रधानत्वादाह्वयते इति शब्दः शप्यते = आयते वस्तु अनेनेति शब्दस्तस्य शब्दस्य यो वाच्योऽर्थः तत्परिग्रहान्नयः शब्दः शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः तद्भेदेऽपि तदेवार्थसमादरणरूपः शब्दाभासः तद्भेदेन = कालादिभेदेन ध्वनेस्तमेव = अर्थभेदमेव, शब्दाभासः गुणानां साधकावस्थानरूपः शुद्धप्रवृत्तिकः जीवस्य लोकालोकादिज्ञानरूपः शुद्धप्रवृत्तिव्यवहारः सक्रियस्वभावः सक्रियत्वं क्रियायुक्तत्वमित्यर्थः सगृहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत्स सङ्ग्रहीतपिण्डितार्थः सामान्याभिमुखेन ग्रहणं सङ्गृहीतसङ्ग्रहः सामान्याभिमुखेन यदा ग्रहणं तत्सङ्ग्रहीतसङ्ग्रहः
०
शब्दः
Mmmm
१९७
१९७
१७७
शब्दनयाभासः
२२२
२०४
शुद्धप्रवृत्तिकः शुद्धप्रवृत्तिव्यवहारः सक्रियत्वम् सङ्ग्रहीतपिण्डितार्थः सङ्ग्रहीतसङ्ग्रहः
०० ०.
४