________________
षष्ठमं परिशिष्टम्
१४१
सग्रहः
६
0
१५८ १५८
0
सामान्यमात्रग्राही परामर्शः सङ्ग्रहः सामान्यमानं समग्रविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशील: सम् = एकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्ग्रहः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं [स] सङ्ग्रहः सम् = सम्यक्प्रकारेण गृह्णातीति सङ्ग्रहः सङ्ग्रहणं सामान्यरूपतया सर्वभावानामाक्रोडनं सङ्ग्रहः सामान्येन समग्रं सङ्ग्रह्णातीति सङ्ग्रहः सर्वेऽपि भेदाः सामान्येन सङ्ग्रह्यन्तेऽनेनेति सङ्ग्रहः सामान्यवस्तृग्राहकः सङ्ग्रहः सामान्यरूपतया सकलं सङ्ग्रह्णातीति सङ्ग्रहः। वा सर्वेऽपि भेदाः सामान्यतया सगृह्यन्ते अनेनेति सङ्ग्रहः स्वसत्ताख्यं महासामान्य सङ्ग्रहणातीति सङ्ग्रहः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स सङ्ग्रहः उत्पादव्ययध्रुवयुक्तं सत् सीदति स्वकीयान् गुणपर्यायान् व्याप्नोति इति सदिति सदित्येतस्य भावः सत्त्वम् उत्पादव्ययध्रुवयुक्तं सत्त्वम् उभयपर्यायाणामुभयेन सद्भावासद्भावोभयार्पितेनोभावपि भवति यस्मिन क्षेत्रेऽभेदभावेन स्थिता ये ज्ञानादयो गणास्तेनाभेदव्यवहारः स सद्भूतव्यवहारः अस्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन समभिरुढः समभिरूढः पर्यायशब्दानां यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहन्नभिप्रायविशेषः समभिरूढः कत्याकृत्यहेयोपादेयैर्यथार्थतया जिनोक्ततत्त्वार्थ-श्रद्धानं तत् सम्यग्दर्शनम्
सत्
०
०
सत्त्वम्
०
०
m
सद्भावासद्भावोभयः सद्भूतव्यवहारः
१
सद्रूपत्वम् समभिरुढः
२२३ २३९
सम्यग्दर्शनम्
साधनाव्यवहारः सान्निपातिकभावः
सामान्यसङ्ग्रहः
सुखम् स्याद्वादः स्वपरव्यवसायि
साधनाव्यवहारः स्वसम्पूर्णपरमात्मभावसाधनरूपः सन्निपातैः= दव्यादिसंयोगान्निष्पन्नः सान्निपातिकभावः व्याप्यभावस्थेषु द्रव्येषु स्वस्वद्रव्ये व्यापकस्थिताः ये नित्यत्वादयः सत्तागतधर्मस्य पारिणामिकलक्षणेन सङ्ग्रहकरणशीलः स सामान्यसङ्ग्रहः १७९ परमानन्दस्वरूपं सुखम् स्याद्वादश्च सप्तभङ्गीपरिणामः
१२९ स्वम् = आत्मा ज्ञानस्य स्वरूपम्, परः स्वस्मादन्योऽर्थ इति यावत्। विशेषेण तौ यथाव्यवस्थितस्वरूपेण व्यवस्यति = निश्चिनोतीत्येवं शीलं यत्तत्स्वपरव्यवसायि
२४० स्वभावपर्यायाः अगुरुलघुवस्तुनि षट्स्थानीयवृद्धिहानिभ्यां द्वादशविधाः
२३६
स्वभावपर्यायाः