Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
७६
[चतुर्दशगुणस्थानकेषु क्षयोपशमभावविचारः]
[२५०] अथ जीवेषु भावोत्तरद्वारविचारगाथामाह–
[मूल] मिथ्यासास्वादने सन्ति दिग्भेदा मिश्रकस्य च । चक्ष्वचक्ष्वज्ञानत्रिकं दानादिशरलब्धयः ॥ २३७॥
(व्याख्या) मिथ्येत्यादि। मिथ्यासास्वादनगुणस्थानद्विके मिश्रकस्य अज्ञानत्रिक-दानादिपञ्चलब्धयो दशभेदाः सन्तीत्यन्वयार्थः॥२३७॥
॥२३८॥
=
स्याद्वादपुष्पकलिका
क्षयोपशमभावस्य चक्षुः-अचक्षुः
[२५१] अथ तृतीयतूर्यगुणयोः भावोत्तरद्वारगाथामाह–
[मूल] मिश्रे स्युर्मिश्रसम्यक्त्वं दर्शनज्ञानगुप्तिकम्। दानादिलब्धयः पञ्च तूर्येऽपि द्वादशस्तथा॥२३८॥ (व्याख्या) मिश्रे स्युरित्यादि। मिश्रे = मिश्रगुणे सम्यग्मिथ्यादृष्टौ मिश्रसम्यक्त्वम्। दर्शनेत्यादि। चक्षुःअचक्षुः-अवधिदर्शनत्रयम्, तथा ज्ञानत्रयम्, दानादिलब्धिपञ्चकं इत्येवंलक्षणा द्वादश स्युः। अत्र ज्ञानाज्ञानान्यतरांशबाहुल्यमुभयांशमतो वा स्याद् । अत्र ज्ञानबाहुल्यविवक्षया ज्ञानत्रयमुक्तम् । अत्र गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षया। तथा तूर्ये अविरतगुणे मिश्रं विमुच्य क्षायोपशमसम्यक्त्वक्षेपेण द्वादश भावाः स्युरित्यर्थः
[२५२] अथ पञ्चमादिगुणस्थानत्रिके भावप्ररूपकगाथामाह
[मूल] व्रतद्वादशक्षेपेण पञ्चमे स्युस्त्रयोदश । चतुर्दश पर्ययेन षष्ठमे सप्तमे गुणे ॥ २३९॥
(व्याख्या) व्रतेत्यादि। पञ्चमे देशविरतिगुणस्थाने द्वादशविरतिक्षेपेण क्षायोपशमिकभावास्त्रयोदश स्युरिति। तथा षष्ठमसप्तमगुणस्थानके पर्ययेन = मनःपर्यायज्ञानक्षेपेन चतुर्दश भावाः स्युरिति । कथम्? उच्यते, दानादिलब्धिपञ्चकम्, दर्शनत्रिकम्, ज्ञानत्रिकम्, सम्यक्त्वं सर्वविरतिश्च एवंलक्षणास्त्रयोदश, तथा पर्यायज्ञानप्रक्षेपेन चतुर्दश प्रमत्ताप्रमत्तयोः क्रमादित्यर्थः ॥ २३९॥
[२५३] अथाष्टमनवमदशमगुणेषु भावविचारमाह
[मूल] निवृत्त्यादित्रिकगुणे क्षायोपशमकं विना । संयमाभावयोगेन द्वादश स्युर्गुणद्विके॥२४०॥
(व्याख्या) निवृत्त्यादीत्यादि। निवृत्तिबादर अनिवृत्तिबादर-सूक्ष्मसम्परायगुणत्रिकेषु क्षायोपशमसम्यक्त्वं विना क्षायोपशमिकाः त्रयोदश भावा भवन्ति । तथाहि - दर्शनत्रिक ज्ञानचतुष्क- दानादिलब्धिपञ्चक-सर्वविरतिलक्षणानि त्रयोदश भवन्तीत्यर्थः । अष्टमादित्रिकगुणेषु क्षायोपशमसम्यक्त्वं तु न प्राप्यत इति। संयमेत्यादि। तथा गुणद्विके उपशान्तमोहैकादशमगुणे क्षीणमोहद्वादशमगुणे च क्षायोपशमिकसंयमाभावयोगेन द्वादश भावाः स्युरित्यर्थः। पूर्वोक्तरूपा एव भवन्तीति॥ २४० ॥ इति गुणेषु क्षायोपशमिकोत्तरभावभेदाः॥
[चतुर्दशगुणस्थानकेषु औदयिकभावविचारः]
[२५४] अथ गुणे औदयिकभावोत्तरभेदविचारगाथामाह
[मूल] नखाधिकैको मिथ्यात्वे औदयिकस्य विंशतिः ।
भेदा भवन्ति द्वितीये मिथ्यात्वाभावयोगतः ॥ २४१ ॥
(व्याख्या) नखेत्यादि। मिथ्यात्वगुणस्थानके औदयिकस्योत्तरभेदा नखाधिकैकः एकविंशतिर्भवन्ति ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218