Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 111
________________ स्याद्वादपुष्पकलिका ७७ तथा द्वितीये = सास थ्यात्वाभावयोगतो विंशतिर्भेदा भवन्तीत्यर्थः। तथाहि-अज्ञान-असिद्धत्व-लेश्यासंयम-कषायचतुष्क-गतिचतुष्क-वेदत्रिक-मिथ्यात्वैकविंशतिर्मिथ्यात्वे, द्वितीये मिथ्यात्वं विना विंशतिर्भेदा भवन्ति ॥२४१॥ [२५५] अथान्यस्मिन्गुणस्थानके औदयिकभावगाथामाह[मूल] तृतीयाब्ध्योर्दशखगा मुक्त्वाज्ञानं च पञ्चमे। नारकामरभावेन भवन्त्यद्रिदशोदयाः॥२४२॥ (व्याख्या) तृतीयेत्यादि। तृतीयतूर्यगुणस्थानकयोः = मिश्राविरतिलक्षणयोरज्ञानं विमुच्य दशखगाः = एकोनविंशतिभेदा असिद्धत्व-लेश्या-संयम-कषाय-गति-वेदत्रय-लक्षणा भवन्ति। तथा पञ्चमे देशविरतौ गुणे नारकसुरगत्य-भावेन अद्रिदशोदया = औदयिकसप्तदशभेदाः असिद्धत्व-लेश्या-संयम-कषाय-नरगति-तिर्यग्गति-वेदत्रयलक्षणा भवन्तीति॥२४२॥ [२५६] अथ प्रमत्ताप्रमत्तगुणस्थानकयोः औदयिकभावविचारगाथामाह[मूल| सुतिर्यक्संयमाभावात्षष्ठमेषुदशो भवेत्। निकृष्टलेश्याभावेन सप्तमे सन्ति द्वादशः॥२४३॥ (व्याख्या) तिर्यगित्यादि। षष्ठमे प्रमत्तगुणस्थानके तिर्यगसंयमाभावेन इषुदश = पञ्चदशभेदा असिद्धत्वलेश्या-कषाय-नरगति-वेदत्रयलक्षणा औदयिकभावा भवन्ति। निकृष्टेत्यादि। तथा सप्तमे अप्रमत्तगुणे कृष्णादिलेश्यात्रिकाभावेन औदयिकभेदाः असिद्धत्व-शुभलेश्या-कषाय-नरगति-वेदत्रय लक्षणाः द्वादश भवन्ति॥२४३॥ [२५७] अथाष्टमनवमदशमगुणस्थानेषु औदयिकभावविचारगाथामाह[मूल] तेज:पद्मविहीनेन मातङ्गनवमे दश। वेदादिमकषायाग्निहीनाः स्युर्दशमेऽब्धयः॥२४४॥ (व्याख्या) तेज इत्यादि। अष्टमे अपूर्वकरणगुणे तथा नवमे अनिवृत्तिबादरगुणे च तेजः पद्मलेश्याद्वयविहीनेन दश = दशभेदा असिद्धत्व-शुक्ललेश्या-कषाय-नरगति-वेदत्रयरूपा औदयिकभावस्य भवन्तीति। वेदेत्यादि। दशमे सूक्ष्मसम्परायगुणे आदिमश्चासौ कषायश्च आदिमकषायः, वेदश्च आदिमकषायश्चेति द्वन्द्वः तत्रिकहीनादिति। वेदत्रयादिकषायत्रयरूपषट्प्रकृतिविहीनादब्धयः = चत्वारो भेदाः स्युरित्यर्थः। तथाहि-असिद्धत्व-शुक्ल-सज्वलनलोभ नरगतिलक्षणा इति॥२४४॥ [२५८] अथ शेषगुणेषु औदयिकभावविचारगाथामाह[मूल] लोभाभावात्त्रयो भेदा भवन्त्युपरिमत्रिके। शुक्लाभावेन चरमे भेदौ द्वौ भवतः खलु॥२४५॥ (व्याख्या) लोभेत्यादि। सज्वलनलोभाभावादपरिमत्रिके = उपशान्तमोह-क्षीणमोह-सयोगि-गुणत्रिके असिद्धत्व-शुक्ल-नरगतिरूपास्त्रयो भेदा भवन्तीति। तथा चरमे अयोगिगुणस्थानके शुक्लाभावेन खलु = निश्चयेन नरगति-असिद्धत्वरूपौ द्वौ भेदौ भवत इत्यर्थः॥२४५॥ इत्यौदयिकभावभेदाः प्रोक्ताः॥ चतुर्दशगुणस्थानकेषु उपशमभावविचारः] [२५९] अथ गुणेषु उपशमभावभेदविचारगाथामाह[मूल] तूर्याद्युपशमान्तेषु भावश्चोपशमो भवेत्। नवमैकादशान्ते स्यात्संयमोपशमं नरान्॥२४६॥ १. यहां पर तिर्यगसंयमाभावात् पाठ अधिक संगत प्रतीत होता है।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218