Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
प्रथमं परिशिष्टम्
गुणानां साधकावस्थारूपः शुद्धप्रवृत्तिकः । गुणश्रेण्यारोहकादिः सा भवेत्साधना वरा ॥ १६९॥ गुणज्ञानाद्यभिन्नेन सद्भूतव्यवहारकः । व्यवहारोऽसद्भूतः स्याद्यगुणान्यसमन्वितः॥१७०॥ संश्लेषितोऽशुद्धरूपोऽहं शरीरीति प्रोच्यते। पुत्राद्यसंश्लिष्टरूपोऽसद्भूतः स्याद्भवे खलु॥१७१॥ एवं पञ्चास्तिकायेषु योज्यो मेधानुसारतः । व्यवहारस्वरूपश्च (ञ्च) समासेन विनिर्ममे॥१७२॥ सुज्ञानबोधरूपो यः प्रवदेदृजुसूत्रकः । सम्प्रतिकालमाश्रित्य गदेद्भावनयो ह्ययम् ॥ १७३॥ भूतहेतुं समादृत्य कार्यमागामिकं तथा। वर्तते जन्यजनकै ऋजुसूत्रः स उच्यते ॥ १७४॥ वर्तमानग्राहकः स्यात्स नामादिश्चतुर्विधः । पूर्वोक्तयुक्त्या संयोज्यः पञ्चास्तिकायिकेषु च॥१७५॥ शब्दस्य योऽस्ति वाच्यार्थः प्रधानस्तत्परिग्रहः । वस्तु त्वाहूयतेऽनेन स शब्दः प्रोच्यतेऽधुना ॥१७६॥ शब्दस्य यो नयो व्यक्तः स शब्दनयबोधकः । प्रत्युत्पन्नं वर्तमानं शब्दः पूर्ववदिच्छति॥१७७॥ पृथुबुध्नाकारयुतं सुलिप्तं मृन्मयादिना । पाथोर्णाद्याकृष्टशक्यं स भावघटमिच्छति॥१७८॥ नामाद्यनिलकुम्भानि तद्भावेच्छुः स नेच्छति। तच्छब्दार्थप्रधानोऽयं चेष्टालक्षणमिच्छति॥१७९॥ निक्षेपोदधिमादृत्य गौणेन घटमिच्छति। ऋजुसूत्रो वर्तमानसमयग्राहको भवेत्॥१८०॥ शब्दार्थग्राहकः शब्दो भावनिक्षेपग्राहकः। सद्भावासद्भावतः स्याद्धर्मानेकसमन्वितः॥१८१॥ द्रव्यादिषु स्वभावैश्च नित्यानित्यादिभेदतः। सप्तभङ्ग्यः प्रयोज्याश्च पूर्वोक्तास्ते भवन्ति च ॥१८२॥ एकैकैस्त्रिविकल्पाश्च युगयोगैस्त्रयस्तथा । त्रिकसंयोगतस्त्वैको भङ्गाः सन्ति महीधराः ॥ १८३॥ एवं समग्रभावेषु गुणपर्यायद्रव्यकैः। भवन्त्यनेकाद्रिभङ्ग्यो ज्ञातव्या मतियोगतः॥१८४॥ इति शब्दनयः ॥
या या सञ्ज्ञा द्रव्यकाणां लक्षणेन निगद्यते। सञ्ज्ञान्तरार्थविमुखः सैव पश्यति षष्ठमः (१) ॥१८५॥ नरः समभिरूढज्ञः पर्यायैकमपेक्ष्य च। न भवेत्सर्वपर्यायवाचको मिश्रदोषतः ॥ १८६॥ वाच्यार्थस्य वाचको यः स तथैव प्रवर्तते । विशिनष्ट्यैवम्भूतज्ञो वदेदतिशयैर्जिनः ॥ १८७॥ कुम्भाकृतियुतः कुम्भः शुचिपाथोर्णविभृतः । नारीशिरः स्थितश्चेष्टां कुर्वन्स कुम्भमिच्छति॥१८८॥ इत्येवम्भूतनयः॥
प्राधान्यार्थेन प्रथमे चत्वारोऽर्थनयाः स्मृताः । शब्दादयः शब्दमुख्याच्छब्दाः सन्ति जिनागमे ॥ १८९॥ नैगमाद्याश्च चत्वारः सामान्यार्थसमादरात्। अविशुम भवन्त्यत्र त्रयः शुद्धा विशेषतः॥१९०॥ इति सप्तनयाः ॥
यः पर्यायप्रतिक्षेपी द्रव्यमात्रसमादृतः। द्रव्यार्थिकाभासरूपः प्रोच्यते श्रुतिसागरे॥१९१॥ तथा द्रव्यप्रतिक्षेपी पर्यायमात्रग्राहकः । तत्पर्यायार्थिकाभासो विज्ञेयोऽस्ति द्वितीयकः ॥१९२॥ धर्मधर्मिकादीनामेकान्तिपार्थिक्ययोगतः। प्रोच्यते नैगमाभासो नैगमस्यावभासतः॥१९३॥ सत्त्वं चैतन्यभिन्नेऽपि सामान्यमात्रग्राहकः। सत्तापरामर्शरूपः प्रोच्यते सङ्ग्रहो बुधैः ॥ १९४॥ स परापरभेदाभ्यां युगभेदः समादृतः। सन्मात्रग्राहको द्रव्यं भाषते परसङ्ग्रहः ॥१९५॥ चैतन्यलक्षणो जीवो गद्यतेऽपरसङ्ग्रहः। सत्ताद्वैतं स्वीकुर्वाणो द्रव्यान्यं यो न मन्यते॥१९६॥ स्वमत्याद्वैतभावेन साङ्ख्यनैयायिकादयः । प्रोच्यन्ते सङ्ग्रहाभासः स्याद्वादपक्षिका बुधाः॥१९७॥ अत्रावान्तरसामान्यं स्वीकुर्वाणा बलाज्जनाः । विशेषं नावमन्यन्ते पारिणामिकतादयः॥१९८॥ सङ्ग्रहादृतभावानां परमार्थमजानतः । द्रव्यपर्यायभागं च योऽभिप्रैति स पञ्चमः॥ १९९॥
८९

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218