Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
३४
स्याद्वादपुष्पकलिका
[धर्मादिद्रव्याणां प्रदेशावयवनियमः ]
[१०२] अथावसितप्रदेशावयवनियमो धर्मादिद्रव्यप्रदेशानां इयत्तामाविष्कुर्वन्नाह
[मूल] तत्र धर्माधर्मयोश्च प्रदेशाः सन्त्यसङ्ख्यकाः। क्षेत्रे समग्रसूक्ष्मः स्यात्परमाणो (र)-वगाहकः ॥८१॥ (व्याख्या) तत्रेत्यादि। तेषु धर्मादिषु पञ्चसु धर्माधर्मयोरसङ्ख्येयाः प्रदेशाः धर्माधर्मयोः प्रत्येकमसङ्ख्येयाः प्रदेशा भवन्ति । ते च लोकाकाशप्रदेशमाना सङ्ख्येयानन्तसङ्ख्याद्वयव्युदासेन असङ्ख्यका निगद्यन्ते। ननु कीदृशार्थः प्रदेश: ? प्रकृष्टो देशः प्रदेशः परमनिरुद्धो निरवयव इति यावत्। अपेक्षाप्रयोजनः अपेक्षानिवृत्तो वा आपेक्षिकः । स च स्वसिद्ध एवार्वाग्दर्शनैरस्मदादिभिः अनेनाभ्युपायेन प्रज्ञाप्यमान आपेक्षिक उच्यते। सर्वेषां धर्माधर्माकाशजीवानामापेक्षिकत्वे सत्यपि सूक्ष्म एव न स्थूलः, ततोऽपि सूक्ष्मतरः परमाणोरवगाहः। द्रव्यपरमाणुपरिग्रहेण प्रदेशपरमाणोरवगतिः क्रियते। तदेतदुक्तं भवति- तन्मूर्तिमात्राक्रान्तो देशः प्रदेश उच्यते ।
अवगाहो व्यवस्थानमाक्रान्तिरध्यासनमिति पर्यायाः, न पुनरिहावगाहो गतिः । नन्वेवमाकाशस्यैव प्र निरूपितः स्यान्न धर्मादीनाम्, यतोऽवगाहोऽम्बरस्य लक्षणम्, अस्तु, को दोषः ? प्रदेशलक्षणं तावन्निर्ज्ञातम्। लोकाकाशे च यत्राकाशप्रदेशः स च यावांस्तत्रैव धर्मास्तिकायप्रदेशोऽवगाढः स च तावानेवेत्येवमधर्मप्रदेशोऽपि तत्र वाच्योऽतस्तुल्यप्रमाणत्वादेकेनैव प्रदेशपदप्रघट्टेन प्रदेशनिरूपणम्। तत्राकाशमवकाशदाने व्याप्रियते। गति-परिणतौ धर्म उपकारकः स्थितिपरिणामे चाधर्मद्रव्यमुपकरोति । ततः सर्वप्रदेशानामिदमेवापेक्षणीयमव्याहतं लक्षणम्। इतिशब्देन' उपसंहरति- धर्माधर्मयोरीयती प्रदेशसङ्ख्येति॥८१॥
|जीवद्रव्यस्य प्रदेशनियमः ]
[१०३] अथासङ्ख्येयप्रदेशे प्रस्तावमुपजीवन् जीवस्यापि तत्तुल्यप्रदेशनियतत्वादतो जीवप्रदेशनियम -
गाथामाह
[मूल] जीवैकं द्रव्यमादृत्य प्रदेशाः सन्त्यसङ्ख्यकाः । तथैव लोकाकाशस्य गगनस्य त्वनन्तकाः॥८२॥
(व्याख्या) जीवद्रव्यस्यैकजीवस्यासङ्ख्येयाः प्रदेशा भवन्ति । तथैव = एवं लोकालोकाभ्यामम्बरो द्विधा। तत्र लोकाकाशस्य असङ्ख्येया प्रदेशाः, तथालोकाकाशस्यानन्ताः प्रदेशाः, गगनस्य केवलाकाशद्रव्यस्यानन्ताः प्रदेशाः सन्तीत्यर्थः। जीवो ज्ञानदर्शनोपयोगस्वभावः । स कदाचित्सामान्येन निर्दिश्यते जीव इत्यनेन समग्रनरनारकादिभेदः समागतः गौशब्दवत्समस्तस्वभेदाक्षेपी। कदाचित् प्रतिविशिष्टोपाधिव्यवच्छिन्नो व्यक्तिपदार्थाश्रयणेन । तत्रैकशब्देन सर्वजीवराशिव्यवच्छेदमादर्शयति एकजीवस्यैकस्या व्यक्तेरिति । चशब्देनासङ्ख्येयप्रदेशता-मात्मन्यनुसन्धत्ते, प्रसिद्धधर्मादिक्रमोल्लङ्घनाभिधानं तुल्यप्रदेशाख्यानलाघवार्थम्। एकयोगकरणाच्चोन्नीयते इत्यभिप्रायः। सङ्कोचविकासस्वभावास्तुल्येऽप्यसङ्ख्येयप्रदेशत्वे जीवप्रदेशाश्चर्मादिवत्, धर्माधर्मयोस्तु सततमेव विततावस्थिताः, ते च सङ्कोचविकासस्वाभाव्याज्जातुचिन्निकृष्टकुन्थुविग्रहग्राहिणः कदाचित्तामेव सङ्ख्याम-जहन्तः स्थूलं करिणः शरीरमाददते विकासित्वादिति ।
१. यहां पर परमाणोरवगाहकः में एक अक्षर छंद की दृष्टि से अधिक है।
२. त.सू.भा.५.७
३. इत्याक्षिप्तसकलनारकादिभेदः गौ..। त.सू.भा.सि.
४. सूत्रकाराभिप्रायः । त.सू. भा. सि.

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218