Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
स्याद्वादपुष्पकलिका
गुणपर्यायवद् द्रव्यमेतत्पर्यायमादृतः॥५१॥
(व्याख्या) अथवा द्रव्ये गुणाः कारणप्रतिबद्धाः कार्ये प्रवर्त्तमाने भवन्ति । गुणस्य पर्याया कारणरूपाः सन्ति। अतः द्रव्ये गुणपर्याययोर्निजाश्रयेण परिणमनरूपोऽस्ति । अनेन गुणपर्यायवद् द्रव्यम् (त.सू.५.३७) इत्येतल्लक्षणमागतम् अस्ति। गुणपर्यायान्वितद्रव्यैक्यगतविभागाभावात्। एतद् द्रव्यस्य मूललक्षणम्। पुनर्ये विविधभूतपरमाणुनिचयस्कन्धरूपं द्रव्यमपेक्ष्यन्ते, ते उपचाररूपेण मन्यन्ते । द्रव्यं निजपरिणमनभावं कालत्रये कदापि न विमुञ्चति, मूलजातित्वात्। द्रव्यगत-अगुरुलघुः षट्गुणवृद्धिहानिरूपस्वजातीयलक्षणचक्रैकभावः प्रचलती-त्याशयः। यत्र पृथग्भावेन भ्रमणं करोति तत्पृथग्द्रव्यमवगन्तव्यमिति। अतो धर्माधर्माभ्ररूपाणि द्रव्याणि पृथगेकैकानि सन्ति । जीवस्त्वसङ्ख्यातप्रदेशरूपैकद्रव्यमस्ति। एतादृशा जीवाः सर्वलोके अनन्ताः सन्ति। श्रेयोवासस्थसिद्धा अपि लोके घटन्त्येव। लोके जीवसङ्ख्यावृद्धिहान्यभावात्।
२१
[५९] एवमेकाकाशप्रदेशे नैके परमाणवो विद्यन्ते । ते एकैव एकमेव द्रव्यमस्ति । ते परमाणवः समग्र-जीवप्रदेशेभ्योऽनन्तगुणा भवन्ति। द्विप्रदेशाद्यनन्तप्रदेशात्मकस्कन्धगतस्थेऽपि लोके प्रमित-परमाणूनां वृद्धिहान्-यभावादिति ॥ ५१ ॥
| व्यवहारनयेन द्रव्यलक्षणम्।
[६०] अथ व्यवहारनयलक्षणार्थं गाथामाह
परिणामादिभावतः ॥५२॥
[मूल] अर्थक्रियाकारि द्रव्यं स्वस्वधर्मसमादृतैः। इत्यादयो रसगुणाः' (व्याख्या) निजनिजधर्ममादृत्य यदर्थक्रियाप्रवृत्तिकरणं द्रव्यमिति । जीवस्य समग्रज्ञेयप्रबोधाय शुद्धक्रियाज्ञानादिगुणप्रवृत्तिर्ज्ञानविभागप्रवृतिरित्याशयः । एवं सर्वगुणानां यज्ज्ञानं कार्यविशेषधर्मज्ञानस्वरूपमिति। एवं दर्शन-गुणस्य समस्तकार्यसामान्यस्वभावबोधरूपमिति। एवं चारित्र कार्यस्वरूपपरिणमनमिति। एवं धर्मास्तिकायस्य स्वगतिगुणपरिणमितजीवपुद्गलानां चलनधर्मसहायकरणरूपमित्यादि । एवमधर्मादिद्रव्याणामपि निजमत्यनुसारेण ज्ञेयम्। एवं सर्वद्रव्यगतगुणानामपि स्वकार्यानुजातीयप्रवृत्तिका अर्थक्रिया योजनीया । तत्र धर्मादयः षड्द्द्रव्याणि प्रोक्तान्येव ज्ञातव्यानि। एतत् षड्द्रव्यं विमुच्य अन्यानि पदार्थानि जिनशासने न सन्ति।
१. यहां पर एकैकाः पाठ अधिक संगत प्रतीत होता है।
२. इस पंक्ति का संतोषप्रद अन्वय नहीं लगता।
३. गुणस्य । त.सू.भा.सि.
[द्रव्यप्रस्तावे नैयायिकाभिमतषोडशपदार्थखण्डनम् |
[६१] (व्याख्या) अत्र नैयायिकादयः षोडश पदार्था मन्यन्ते । ते चामी- प्रमाण- प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्तावयव-तर्क- निर्णय-वाद- जल्प-वितण्डा- हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगम इति ( न्या. सू. १- १ - १)। तत्र प्रमाणं पदार्थभिन्नभावाङ्गीक्रियमाणेन जीवद्रव्यस्य ज्ञानप्रमेयगुणोऽस्ति। गुणस्तु गुणिनि तिष्ठत्येवातो भिन्नभावस्तु न विभाव्यते । एवं प्रयोजन-सिद्धान्तादयो गुणा अपि जीवस्य प्रवृत्तिरूपा एव तिष्ठन्तीत्यर्थः । अतः प्रमाणस्य भिन्नवक्तव्यतादोषोऽस्ति।

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218