________________
स्याद्वादपुष्पकलिका
तथा देवचन्द्रकृतनयचक्रे-नैगमादयश्चत्वारो द्रव्यार्थिकाः, शेषाः पर्यायार्थिकाः' इति प्रोक्तमिति ॥१७॥१८॥
[नैगमनयस्य आरोपादि उत्तरभेदाः] [२२] अथ नैगमोत्तरभेदगाथामाह[मूल] आरोपसङ्कल्पांशैश्च नैगमस्त्रिविधो भवेत्। उपचारकमादृत्य महाभाष्ये चतुर्विधः॥१९॥
(व्याख्या) आरोपसङ्कल्पांशभेदात् त्रिविधो नैगमो भवति। विशेषावश्यके तु उपचारकमाश्रित्य चतुर्विधोऽस्तीत्यर्थः। शेषं स्पष्टम्॥१९॥
[२३] अथारोपादित्रयभेदकथनगाथाद्वयमाह[मूल| द्रव्यकालगुणारोपो हेत्वाद्यारोपभेदतः।
नैगमोदधिभेदः स्यात्सङ्कल्पो द्विविधो भवेत्॥२०॥ [मूल] प्रथमः स्वपरिणामः कार्यान्तर (रो)द्वितीयकः।
भिन्नाभिन्नस्वरूपाभ्यामंशोऽपि द्विविधो भवेत्॥२१॥ (व्याख्या) नैगमो द्रव्यारोप-कालारोप-गुणारोप-हेत्वाद्यारोपभेदाच्चतुर्विधो भवति। १) पञ्चास्तिकायानां च(स्व) परावर्तनधर्मात्कालस्य द्रव्यकथनं गुणे द्रव्यारोपः। २) ज्ञानमेव जीवो द्रव्ये गुणारोपः।
३) वर्तमाने अतीतानागतकालारोपेनारोपो द्विविधौ स्तः(न कालारोपो द्विविधः)। वर्तमाने अतीतकालारोपोऽनागतकालारोपः(श्च)। वर्तमाने भूतभविष्यद्वासरवदिति। ४) कारणे कार्यारोप उपादान सुनैमित्त-सामान्यापेक्षभेदेन चतुर्विधो भवतीत्यर्थः। तथा सङ्कल्पः स्वपरिणामकार्यान्तरभेदेन द्विविधोऽस्ति। तथांशो भिन्नाभिन्नाभ्यां द्विविधो भवतीत्यर्थः। इति नैगमोत्तरभेदाः॥२०॥२१॥
[सङ्ग्रहनयस्य द्वौ भेदौ] [२४] अथ सङ्ग्रहभेददर्शनाय गाथाद्वयमाह|मूल| सङ्ग्रहो द्विविधः प्रोक्तः सामान्यसुविशेषतः।
मूलोत्तरप्रभेदाभ्यां सामान्यो द्विविधः स्मृतः॥२२॥ |मूल] आद्योऽस्तित्वादिषड्भेदोऽस्त्युत्तरो विविधः स्मृतः।
स्वसमुदायभावेन भिन्नरूपकजातितः॥२३॥
१. द्रव्यार्थिकश्चतुर्धा....... पर्यायार्थिकस्त्रिधा....विकल्पान्तरे ऋजुसूत्रस्य पर्यायार्थिकताप्यस्ति। (न.पृ.१३८) २. प्रोक्तमिति की जगह प्रोक्ता इति अथवा इति प्रोक्तम् पाठ उचित प्रतीत होता है। ३. णेगाई माणाई सामन्नोभयविसेसणाणाई। जं तेहिं मिणइ तो णेगमो णेगमाणोत्ति ॥ (वि.आ.भा.२१८६) ४. सो कमविसुद्धिभेओ लोगपसिद्धिवसओऽणुगंतव्वो। विहिणा णिलयण-पत्थय-गामोवम्माइसंसिद्धो।। (वि.आ.भा.२१८८) ५. यहां नैगमोदधिभेदः पाठ अनुचित प्रतीत होता है नैगम उदधिभेदः यह पाठ उचित है, लेकिन इसका स्वीकार करने पर छन्दोभंग होता है। सोलहवी गाथा में परीणाम भी अशुद्ध है परिणाम होना चाहिए वहां भी इसका स्वीकार करने पर छन्दोभंग होता है। ६. यहां पर न्तर की जगह न्तरो पाठ उचित प्रतीत होता है। ७. यहां पर रोपापादान की जगह रोप उपादान पाठ उचित प्रतीत होता है।