________________
चार
७
तपरिणाय मेहावी,
इया रिंग गो, जमह पुव्वमकासी पमाए ।
ち
जे ग्रज्झत्थ जारणइ, से बहिया जागइ । जे बहिया जारण से ग्रज्झत्थं जागइ | एय तुलमन्नसि ।
8 जे गुणे से श्रावट्टे, जे आवट्टे से गुरणे ।
१० श्रातुरा परितावेति ।
११ अप्पेगे हिसिसु मे त्ति वा वहति, अप्पे हिंसति मे त्ति वा वहति, अप्पे हिंसिस्सति मे त्ति वा वहति ।
१२ से ग हासाए, रण कीड्डाए, ग रतीए, ग विभूसाए ।
१३. ग्रतर च खलु इम सपेहाए, धीरे मुहुत्तमवि गो पमायए ।
१४ वो ग्रच्चेति जोव्वरण च ।
सूक्ति त्रिवेणी
०५. प्रणभिक्कत च वय सपेहाए, खरण जारणाहि पडिए ।
१६ र ग्राउट्टे से मेहावी खरसि मुक्के |
- ११११४
- १/१1४
- १।११५
- १1१1६
- १1१/६
- ११२११
- ११२११
- १/२/१
- ११२/१
--११२/२